जटिल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जटिलः, पुं, (जटा अस्त्यस्येति । जटा + “लोमादि- पामादिपिच्छादिभ्यः शनेलचः ।” ५ । २ । १०० । इति इलच् ।) सिंहः । इति शब्दचन्द्रिका ॥ (ब्रह्मचारी । यथा, मनुः । ३ । १५१ । “जटिलञ्चानधीयानं दुर्ब्बलं कितवन्तथा ॥” “जटिलो ब्रह्मचारी ।” इति तट्टीकायां कुल्लूक- भट्टः ॥) जटायुक्ते, त्रि । इति मेदिनी । ले, ९२ ॥ (यथा, कुमारे । ५ । ३० । “विवेश कश्चिज्जटिलस्तपोवनं शरीरबद्धः प्रथमाश्रमो यथा ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जटिल¦ पुं स्त्री जटा--अस्त्यर्थे पिच्छा॰ इलच्।

१ सिंहेशब्दच॰ स्त्रियां जातित्वात् ङीष्।

२ जटायुक्ते त्रि॰।
“विवेश कश्चिज्जटिलस्तपोवनम्” कुमा॰
“मुण्डी वाजटिलो वा स्यात् अथ वा स्यात् शिखाजटः” मनुः।

३ ब्रह्मचारिणि च।
“जटिलञ्चानधीयानं दुर्बलं कितवंतथा” मनुः। स्त्रियां टाप्

४ जटावत्यां स्त्रियां। [Page3014-b+ 38]

५ जटामांस्यां अमरः

६ पिप्पल्यां मेदि॰।

७ वचायाम्

८ उच्चटायां रत्नमाला

९ दमनकवृक्षे राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जटिल¦ mfn. (-लः-ला-लं) Having any clotted or entangled hair. m. (-लः) A lion. f. (-ला)
1. Indian spikenard.
2. Long pepper.
3. Orris. E. जटा, and अस्त्यर्थे इलच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जटिल [jaṭila], a. [जटा अस्त्यर्थे इलच्]

Wearing matted or twisted hair (as an ascetic); विवेश कश्चिज्जटिलस्तपोवनम् Ku. 5.3; (जटिल may be here a noun meaning 'an ascetic'); ज्येष्ठानुवृत्तिजटिलं च शिरो$स्य साधोः R.13.78.

Complicated, confused, intermixed, intermingled; विजानन्तो$ प्येते वयमिह विपज्जालजटिलान् । न मुञ्चामः कामानहह गहनो मोहमहिमा Bh.3.21; शिखाकलाप˚ Pt.2.81; Ve.2.18.

Dense, impervious; Bv.1.52.

लः A lion.

A goat.

An ascetic.

A Brāhmaṇa in the first period of his life. -ला Long pepper.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जटिल mf( आ)n. ( g. पिच्छा-दि)= टा-धारिन्Mn. ii f. MBh. Hariv. etc.

जटिल mf( आ)n. hairy (the face) MBh. vii , 93 , 47

जटिल mf( आ)n. twisted together (the hair) BhP. iii , 33 , 14

जटिल mfn. ifc. crested by VarBr2S. viii , 53 Pan5cat. S3a1ntis3. i , 8 Katha1s. Vcar.

जटिल m. an ascetic Ka1m. vii , 46

जटिल m. शिवMBh. xii f.

जटिल m. a goat with certain , marks VarBr2S. lxiv , 9

जटिल m. a lion L.

जटिल m. N. of a man S3atr. x , 137

जटिल m. long pepper L.

जटिल m. a kind of Artemisia L.

जटिल m. Acorus Calamus L.

जटिल m. = उच्चटाL.

जटिल m. N. of a woman (with the patr. गौतमी; mother-in-law of राधिकाGauragan2. ; said to have had 7 husbands) MBh. i , 7265.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


JAṬILA : The name assumed by Śiva when he played the part of a Brahmacārin. Pārvatī began rigorous penance to obtain Śiva as her husband, and Śiva visited her disguised as Jaṭila, a brahmacārin to test her. (Śiva Purāṇa, Śatarudrasaṁhitā).


_______________________________
*3rd word in right half of page 351 (+offset) in original book.

JAṬILA : A righteous and generous woman who was born in the Gautama dynasty. She once sought the help of the saptarṣis. (Ādi Parva, Chapter 195; also See under Gautamī II).


_______________________________
*4th word in right half of page 351 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=जटिल&oldid=499652" इत्यस्माद् प्रतिप्राप्तम्