जनिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनिः, स्त्री, (जननमिति । जन + “जनिघसि- भ्यामिण् ।” उणां ४ । १२९ । इति इण् । जनिवध्योश्चेति वृद्धिनिषेधः ।) उत्पत्तिः । इत्यमरः । १ । ४ । ३० ॥ (यथा, हरि- वंशे । २०८ । ४० । “वनस्पत्योषधींश्चैव युगपत् प्रतिपद्यसे । बालभावाय वसुधां पक्षे पक्षे जनिस्तव ॥” जायते यस्याम् । जन + आधारे इण् ।) नारी । माता । इति शब्दरत्नावली ॥ (जायते सुख- मनयेति । करणे इण् ।) जनीनामगन्धद्रव्यम् । इत्यमरटीकायां रायमुकुटः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनिः [janiḥ] जनिका [janikā] जनी [janī], जनिका जनी f.

Birth, creation, production; अम्भोजन्मजनिस्तदन्तरगतः Bhāg.1.13.15.

A woman.

A mother.

A wife; जन्युः पतिस्तन्वं 1 मा विविश्याः Rv.1.1.3.

A daughtert-in-law.

"https://sa.wiktionary.org/w/index.php?title=जनिः&oldid=377894" इत्यस्माद् प्रतिप्राप्तम्