जनित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनितम्, त्रि, (जन्यते स्मेति । जन + णिच् + क्तः ।) उत्पादितम् । यथा, -- “सेनाचरी भवदिभाननदानवारि- वासेन यस्य जनिता सुरभी रणश्रीः ॥” इति नैषधम् ॥ (यथा च हरिवंशे । १६१ । ३१ । “अतोऽहं कामयामित्वां नहि त्वं जनितो मया । रूपन्ते सौम्य ! पश्यन्ती सीदामि हृदि दुर्ब्बला ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनित¦ त्रि॰ जन--णिच्--क्त। उत्पादिते
“सेनाचरीभवदिभाननदानवारिवासेन यस्य जनिता सुरभीरणश्रीः” नैष॰।
“ज्ञातिजनजनितनामपदाम्” माघः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनित¦ mfn. (-तः-ता-तं)
1. Engendered, begotten.
2. Occasioned, occur- ring, produced. E. जन् to be born, causal form, णिच् क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनित [janita], a. [जन्-णिच्-क्त]

Given birth to.

Produced, created.

Occasioned, occurred, happened &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनित mfn. born Hariv. 9238

जनित mfn. engendered , begotten W.

जनित mfn. produced , occasioned MBh. iv , 1 236 Pan5cat. Megh. etc.

जनित mfn. occurring W.

"https://sa.wiktionary.org/w/index.php?title=जनित&oldid=377918" इत्यस्माद् प्रतिप्राप्तम्