जनिमन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनिमन्¦ पु॰ जन--मावे मनिन्। जन्मनि उज्व॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनिमन्¦ m. (-मा) Birth, engenderment. E. जन् to be born, भावे मनिन् Unadi aff. जन्मनि | [Page281-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनिमन् [janiman], m. or n.

Birth, production.

Offspring, descendants.

A creature, being.

Gender, sex,

Genus, kind.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जनिमन् n. generation , birth , origin RV. ii , 35 , 6 ; iii , 1 , 4

जनिमन् n. iv ; x , 142 , 2

जनिमन् n. offspring v , 3 , 3 ; ix , 68 , 5 ; x , 63 , 1

जनिमन् n. a creature , being RV. AV. v , 11 , 5

जनिमन् n. genus , kind , race RV. AV. i , 8 , 4 ii , 31 , 5

जनिमन् n. vi ; ([ cf. Hib. geineamhuin , " birth , conception. "])

"https://sa.wiktionary.org/w/index.php?title=जनिमन्&oldid=499670" इत्यस्माद् प्रतिप्राप्तम्