जम्बुक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जम्बुकः, पुं, (जमतीति । जमु भक्षणे + “मृगय्वा दयश्च ।” उणां १ । ३८ । इति कुप्रत्ययेन निपा- तनात् साधुः । ततः स्वार्थे कन् ।) शृगालः । (यथा, महाभारते । १ । १४१ । ४६ । “एवं तेषु प्रयातेषु जम्बुको हृष्टमानसः । खादति स्म तदा मांसमेकः सन्मन्त्रनिश्चयात् ॥”) वरुणः । (जम्बु इव कायतीति । कै + कः ।) वृक्षविशेषः । गोलापजाम इति भाषा ॥ नीचे त्रि । इति शब्दरत्नावली ॥ श्योणाकप्रभेदः । इति राजनिर्घण्टः ॥ (सुवर्णकेतकी । यथा, -- “केतकः सूचिकापुष्पो जम्बुकः क्रकचच्छदः । सुवर्णकेतर्का त्वन्या लघुपुष्पा सुगन्धिनी ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे मागे ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जम्बुक पुं।

जम्भूकः

समानार्थक:शिवा,भूरिमाय,गोमायु,मृगधूर्तक,शृगाल,वञ्चक,क्रोष्टु,फेरु,फेरव,जम्बुक,शालावृक

2।5।5।2।6

स्त्रियां शिवा भूरिमायगोमायुमृगधूर्तकाः। शृगालवञ्चकक्रोष्टुफेरुफेरवजम्बुकाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

जम्बुक पुं।

वरुणः

समानार्थक:प्रचेतस्,वरुण,पाशिन्,यादसाम्पति,अप्पति,जम्बुक

3।3।3।1।1

जम्बुकौ क्रोष्टुवरुणौ पृथुकौ चिपिटार्भकौ। आलोकौ दर्शनद्योतौ भेरीपटगहमानकौ॥

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जम्बुक¦ पु॰ जम्बु इव कायति वैक। (गोलावजाम) इतिख्याते

१ वृक्षे।

२ नीचे त्रि॰

३ श्योनाके राजनि॰। स्वार्थेक।

४ जम्बुशब्दार्थे।

५ शृगाले पुंस्त्री॰।
“गृध्राः कङ्काबलाः श्येनावायसा जम्बुकास्तथा” भा॰ द्रो॰

९७ अ॰। स्त्रियां जातित्वात् ङीष्।
“मत्स्यमांसपरिभ्रष्टाकिं जम्बुकि! निरीक्षसे” उद्भटः।

५ कुमारानुचरभेदे।
“शृणु नामानि चाप्येषां येऽन्ये स्कन्दस्य सैनिकाः” इत्युपक्रमे
“सञ्चारकः कोकनदी गृध्रपत्रश्च जम्बुकः” भा॰ श॰

४९ अ॰। दीर्घमध्येऽपि तदनुचरे तत्रैवाध्यायेचासवक्त्रश्च जम्बूकः शाकवक्त्रश्च कञ्जलः”। [Page3043-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जम्बुक¦ m. (-कः)
1. A jackal.
2. The deity of water, VARUNA.
3. A low man.
4. The rose apple. जम् to eat, affix उकच् and वुक् augment, eating flesh, &c. or जम्बु as above, and क added the affix also being ऊकच्, जम्बूक | जम्बः इव कायति कै-क |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जम्बुक m. a jackal MBh. R. Pan5cat. etc.

जम्बुक m. a low man Ca1n2.

जम्बुक m. Eugenia Jambos L.

जम्बुक m. a kind of Bignonia L.

जम्बुक m. N. of वरुणL.

जम्बुक m. of an attendant in स्कन्द's retinue MBh. ix , 2576

जम्बुक m. of a शूद्र, xii , 153 , 67 ( शम्ब्, C)

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of आप. वा. ६९. ३०.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


JAMBUKA : (JAMBUMĀLIKA). A Śūdra Sage. The child of a brahmin died when Śrī Rāma, after his twelve years’ exile in forest had returned to Ayodhyā and was ruling the country in an ideal manner. The brahmin and his wife carried the dead body of their child to the palace with loud lamentations. Everybody felt surprised how there could be child-death in the land when the King was ruling it in the most dhārmic (righteous) manner. Then did Nārada, who was present in the assembly, point out that in a corner of Rāmarājya a Śūdra Sage was doing tapas and that it was the reason for the untimely death of the brahmin child. At once Śrī Rāma set out in search of the Śūdra Sage after directing Śatrughna to see that no enemy entered the country, and asking Lakṣmaṇa to take care of the dead body of the brahmin child. After a rather detailed search Śrī Rāma found Jambuka at the mountain called Śailam doing tapas hanging from the branch of a tree on his legs with head down. He told Śrī Rāma that he was the Śūdra Sage called Jambuka and was performing tapas thus so that he might ascend to heaven in his very body. Śrī Rāma at once cut off the head of the Śūdra Sage, who attained, as soon as Rāma's sword fell on him, mokṣa (salvation), and the dead child of the brahmin returned to life again. (Uttara Rāmāyaṇa).


_______________________________
*2nd word in left half of page 343 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=जम्बुक&oldid=429807" इत्यस्माद् प्रतिप्राप्तम्