जय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जयः, पुं, (जि जये + “एरच् ।” ३ । ३ । ५६ । इत्यच् ।) शत्रुपराङ्मुखीकरणम् । जित् इति भाषा । तत्पर्य्यायः । विजयः २ जयनम् ३ । इत्यमरः । २ । ८ । १० ॥ (यथा, मनुः । ७ । ४४ । “इन्द्रियाणां जये योगं समातिष्ठेद्दिवानिशम् । जितेन्द्रियो हि शक्नोति वशे स्थापयितुं प्रजाः ॥”) अग्निमन्थः । (जयतीति । जि + पचाद्यच् ।) जयन्तः । युधिष्ठिरः । इति मेदिनी । ये, २५ ॥ (एतन्नाम तु विराटगृहे छद्मप्रवाससमये जातम् । यथा, महाभारते । ४ । ५ । ३४ । “जयो जयन्तो विजयो जयत्सेनो जयद्बलः । इति गुह्यानि नामानि चक्रे तेषां युधिष्ठिरः ॥”) विजयनन्दनराजः । स तु इक्ष्वाकुवंशोद्भवः । इति हेमचन्द्रः । ३ । ३५८ ॥ श्रीनारायण- पार्षदः । यथा, -- “एतौ द्वौ पार्षदौ मह्यं जयो विजय एव च । कदर्थीकृत्य मां यद्वो बह्वक्रातामतिक्रमम् ॥” इति श्रीभागवते । ३ । १६ । २ ॥ (सर्व्वाणि भूतानि जयतीति । जीयते संसार- मनेन वा । विष्णुः । यथा, महाभारते । १३ । १४९ । ६७ । “नयो जयः सत्यसन्धो दाशार्हः सात्वतां पतिः ॥” नागविशेषः । यथा, महाभारते । ५ । १०३ । १६ । “विरजा धारणश्चैव सुवाहुर्मुखरो जयः ॥” दानवविशेषः । यथा, हरिवंशे । २३४ । ८३ । “जयो निकुम्भः कुपथश्च दानवो ररक्षुरेते दश दानवाधिपम् ॥” दशममन्वन्तरीय-ऋषिविशेषः । यथा, भाग- वते । ८ । १३ । २१ -- २२ । “दशमो ब्रह्मसावर्णिरुपश्लोकसुतो मनुः ॥” “हविष्मान् सुकृतः सत्यो जयो मूर्त्तिस्तदा द्विजाः ॥” ध्रुववंशीयस्य वत्सरनृपस्य पुत्त्रविशेषः । यथा, तत्रैव ४ । १३ । १२ । “सुवीथीर्वत्सरस्येष्ठा भार्य्यासूत षडात्मजान् । पुष्पार्णं तिग्मकेतुञ्च इषमूर्जं वसुं जयम् ॥” विश्वामित्रपुत्त्रविणेषः । (यथा, तत्रैव । ९ । १६ । ३६ । “एष वः कुशिका वीरो देवरातस्तमन्वित । अन्ये चाष्टकहारीतजयक्रतुमदादयः ॥” ऊर्व्वशीगर्भजातः पुरूरवसः पुत्त्रविशेषः । यथा, तत्रैव । ९ । १५ । १ । “ऐलस्य चोर्व्वशीगर्भात् षडासन्नात्मजा नृप ! । आयुः श्रुतायुः सत्यायू रयोऽथ विजयो जयः ॥” राजर्षिविशेषः । यथा, महाभारते । २ । ८ । १४ । “तस्यां राजर्षयः पुण्यास्तथा ब्रह्मर्षयोऽमलाः । यमं वैवस्वतं तात ! प्रहृष्टाः पर्य्युपासते ॥” इत्युपक्रम्याह । “अङ्गो विष्टश्च वेणश्च दुष्मन्तः सृञ्जयो जयः ॥” धृतराष्ट्रपुत्त्राणामन्यतमः । यथा, तत्रैव । १ । ६३ । ११७ । “जयः सत्यव्रतश्चैव पुरुमित्रश्च भारत ! ॥” सृञ्जयस्य राज्ञः पुत्त्रः । यथा, हरिवंशे । २९ । २ । “सृञ्जयस्य जयः पुत्त्रो विजयस्तस्य चात्मजः ॥” सञ्जयस्य राज्ञः पुत्त्रः । यथा, भागवते । ९ । १७ । १६ । “कुशात् प्रतिः क्षात्त्रवृद्धात् सञ्जयस्तत् सुतोजयः ॥” दौष्मन्तेर्मन्योः पुत्त्रविशेषः । यथा, तत्रैव । ९ । २१ । १ । “वितथस्य सुतात् मन्योर्वृहत्क्षत्त्रो जयस्ततः ॥” युयुधानपुत्त्रः । यथा, तत्रैव । ९ । २४ । १४ । “युयुधानः सात्यकिर्व्वै जयस्तस्य कुणिस्ततः ॥” भारतादिशास्त्रविशेषः । यथा, भविष्यपुराणे । “अष्टादशपुराणानि रामस्य चरितं तथा । विष्णुधर्म्मादिशास्त्राणि शिवधर्म्माश्च भारत ! ॥ कार्ष्ण्यञ्च पञ्चमो वेदो यन्महाभारतं स्मृतम् । सौराश्च धर्म्मा राजेन्द्र ! मानवोक्ता महीपते ! ॥ जयेति नाम एतेषां प्रवदन्ति मनीषिणः ॥” दक्षिणद्बारगृहम् । इति शब्दार्थचिन्तामणिः ॥ वत्सरविशेषः । तत्फलं यथा, -- “क्षत्त्रियाश्च तथा वैश्याः शूद्राश्च नटनर्त्तकाः । पीडितास्ते वरारोहे ! जये सर्व्वे न संशयः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जय पुं।

अरणिः

समानार्थक:श्रीपर्ण,अग्निमन्थ,कणिका,गणिकारिका,जय,अरणि

2।4।66।2।1

श्रीपर्णमग्निमन्थः स्यात्कर्णिका गणिकारिका। जयोऽथ कुटजः शक्रो वत्सको गिरिमल्लिका॥

सम्बन्धि1 : अग्निः

 : अम्ब्वरणिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

जय पुं।

विजयः

समानार्थक:विजय,जय,जयन,जय

2।8।110।1।4

अभ्यवस्कन्दनं त्वभ्यासादनं विजयो जयः। वैरशुद्धिः प्रतीकारो वैरनिर्यातनं च सा॥

वैशिष्ट्य : जयशीलः

पदार्थ-विभागः : , गुणः, मानसिकभावः

जय पुं।

विजयः

समानार्थक:विजय,जय,जयन,जय

3।2।12।1।6

उन्नाय उन्नये श्रायः श्रयणे जयने जयः। निगादो निगदे मादो मद उद्वेग उद्भ्रमे॥

वैशिष्ट्य : जयशीलः

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जय¦ पु॰ जि--भावे अच्। परापेक्षया

१ उत्कर्षलाभे (जितहओया)

२ वशिकरणे इन्द्रियजयः।
“मौनं सदासनजयःस्थैर्य्यं प्राणजयः शनैः” भाग॰

३२

८ ।

६ ।

३ शत्रुपराङ्मुखी-करणे

४ संग्रामादिजये।
“सप्त वित्तागमा धर्म्म्या दायोलाभः क्रयो जयः। विभागः संप्रयोगश्च सत्प्रतिग्रह एवच” मनुना तस्य धर्म्यस्वत्वहेतुत्वमुक्तं तच्च क्षत्रियस्यैव
“स्वामी ऋक्थक्रयसंविभागपरिग्रहाविगमेषु व्राह्मणस्या-धिकं लब्धं क्षत्रियस्य विजितं निर्विष्टं वैश्यशूद्रयोरिति” गौतमस्मृतेः।
“जयो रन्ध्र्यहारिणाम्” रघुः।
“समदुःख-सुखे कृत्वा लाभालाभौ जयाजयौ” गीता। जि--कर्त्तरिअच्।

५ परमेश्वरे पु॰ तस्य सर्वभूतजयित्वात् तथात्वं
“नयो जयः सत्यसन्धो दाशार्हः सात्वतां पतिः” विष्णूस॰।

६ जयन्ते इन्द्रपुत्रे असुरजयात्तस्य तथात्वम्

७ युधिष्ठिरे[Page3050-b+ 38] क्रोधजयात् गुह्यतन्नामकत्वाद्वा तस्य तथात्वम्। विराट-नगरे छद्मवेशेन स्थायिनः युधिष्ठिरस्य यथा गुह्यं तन्नामतथोक्त
“जयोजयन्तो विजयो जयत्सेनो जयद्बलः। इतिगुह्यानि नामानि तेषां चक्रे युधिष्ठिरः” भा॰ वि॰

५ अ॰।

८ अग्निमन्थवृक्षे रोगजयात्तस्य तथात्वम्।

९ दानवभेदे
“जयोनिकुम्भः कुपथश्च दानवो ररक्षुरेते दशदानवाधिपम्” हरिवं॰

२४

२ अ॰।

१० विश्वामित्रसुतभेदे।
“मधुच्छन्दाजयश्चैव देवलश्च तथाष्टकः। कच्छपो हारितश्चैव विश्वा-मित्रस्य ते सुताः”

२७ अ॰।

११ सोमवंश्ये सृञ्जयनृपपुत्र-भेदे
“ऐलपुत्रा बभूवुस्ते सप्त देवसुतोपमाः। दिविजातामहात्मान आयुर्धीमानमावसुः” इत्युपक्रमे
“आयोःपुत्रास्तथा पञ्च सर्वे वीरा महारथाः। स्वर्भानुतन-यायाञ्च प्रभायां जज्ञिरे नृप!। नहुषः प्रथमं यज्ञेवृद्धधर्म्मा ततः परम्। रम्भो रजिरनेनाश्च त्रिषु लोकेषुविश्रुतः” इति आयुपुत्रभेदानुक्त्वा
“अनेनसः सुतो राजा प्रतिक्षत्रो मक्षायशाः। प्रतिक्षत्रसुतश्चापि सृञ्जयो नामविश्रुतः। सृञ्जयस्य जयः पुत्रो विजयस्तस्य चात्मजः” हरिवं॰

२९ अ॰। ऐलस्योर्वशीगर्भजाते

१२ सुतभेदे।
“ऐलस्यचोर्वशीगर्भात् षडासन्नात्मजा नृप। आयुः श्रुतायुःसत्यायू रथो ह विजयो जयः” भाग॰

९ ।

१५ ।

१ । दशमे ब्रह्मसावर्णिमन्वत्तरे

१३ द्विजभदे
“दशमो ब्रह्मसाव-र्णिरुपश्लोकसुतो महान्। तत्सुता भूरिसेनाद्या हवि-ष्मत्प्रमुखा द्विजाः। हविष्मान् सुकृतः सत्यो जयो मूर्त्ति-स्तदा द्विजाः” भाग॰

८ ।

१३ ।

१० ।

१४ जनकवंश्ये मैथिलेनृपभेदे।
“जन्मना जनकः सोऽभूत् वैदेहस्तु विदेहजः। मिथिलो मथनाज्जातो मिथिला येन निर्म्मिता” इत्युप-क्रमे
“श्रुतस्ततो जयस्तस्माद्विजयोऽस्मादृतः सुतः” भाग॰

९ ।

१३ ।

१६ । सोमवंश्ये

१५ सृञ्जयसुते

१६ सङ्कृतिनृपसुते च।
“कुशात् प्रतिक्षत्रवृद्धात् सृञ्जयस्तत्सुतोजयः। ततः सुतः कृतस्यापि जज्ञे हर्य्यश्ववान् नृपः। सहदेवस्ततोऽहीनो जयत्सेनस्तु तत्सुतः। सङ्कृति-स्तम्य च जयः क्षत्रधर्म्मा महारथः” भाग॰

९ ।

१७ ।

१० । अत्र जयस्य द्विधा कीर्त्तनात् तद्वंशे द्वौ जयौ।

१७ इक्ष्वा-कुवंश्ये विजननन्दननूपभेदे हेम॰।

१८ विष्णुदौवारिक-भेदे। जयविजयौ हि विष्णुद्वारपौ भगवद्दिदृक्षयावैकुण्ठगतान् नग्नान् समकादीन् भगवदभ्यन्तरे गम-नाय निवार्य्य वेत्रेण ताडयन्तौ तैरभिशप्तौ हिर-ण्याक्षाद्यसुरभावेन जातौ तत्कथा भाग॰

३ ।

१६ अ॰। [Page3051-a+ 38]
“मानसात्मसुता युष्मत्पूर्वजाः सनकादयः। चेरुर्विहा-यसा लोकान् लोकेषु विगतस्पृहाः। त एकदा भगवतोवैकुण्ठस्यामलात्मनः। ययुर्वैकुण्ठनिलयं सर्वलोकनमस्कृतम्” इत्युपक्रमे। (
“तस्मिन्नतीत्य मुनयः षडसज्जयानाः कक्षाः समान-वयसावथ सप्तमायाम्। देवावचक्षत गृहीतगदौपरार्द्ध्यकेयूरकुण्डलकिरीटविटङ्कवेशौ। मत्तद्विरेफबनमालिकया निवीतौ विन्यस्तया सितचतुष्टयबाहु-मध्ये। वक्त्रं भ्रुवा कुटिलया स्फुटनिर्गमाभ्यां रक्ते-क्षणेन च मनाग्रभसं दधानौ। द्वार्य्येतयोर्निविविशु-र्मिषतोरपृष्ट्वा पूर्वा यथा पुरटवज्रकपाटिकायाः। सर्वत्रतेऽविषमया मुनयः स्वदृष्ट्या ये संचरन्त्यविहताविगताभिशङ्काः। तान् वीक्ष्य वातवसनांश्चतुरः कुमा-रान् वृद्धान् दशार्द्धवयसो विदितात्मतत्त्वान्। वेत्रेणचास्खलतयतामदर्हणांस्तौ तेजो विहस्य भगवत्प्रति-कूलशीलौ। ताभ्यां मिषत्स्वनिमिषेषु निषिध्यमानाःस्वर्हत्तमा अपि हरेः प्रतिहारपाभ्याम्। ऊचुःसुहृत्तमदिदृक्षितभङ्ग ईषत्कामानुजेन सहसा तउपप्लुताक्षाः। श्रीमुनय ऊचुः। कोवाइहैत्य भगवत्-परिचर्य्ययोच्चैस्तद्धर्मणां निवसतां विषमस्वभावः। तस्मिन् प्रशान्तपुरुषे गतविग्रहे वां कोवात्मवत्कुह-कयोः परिशङ्कनीयः। नह्यन्तरं भगवतीह समस्तकुक्षा-वात्मानमात्मनि नभो नभसीव धीराः। पश्यन्ति यत्रयुवयोः सरलिङ्गिनोः किं व्युत्पादितं ह्युदरभेदि भयंयतोऽस्य। यद्वा मनुष्यपरमस्य विकुण्ठभर्त्तुः कर्त्तुंप्रकृष्टमिह धीमहि मन्दधीभ्याम्। लोकानितो व्रजतमन्तरभावदृष्ट्या पापीयसस्त्रय इमे रिपवोऽस्य यत्र। तेषामितीरितमुभाववधार्य्य धोरं तं ब्रह्मदण्डमनि-वारणमस्त्रपूगैः। सद्यो हरेरनुचरावुरु बिभ्यतस्तत्-पादग्रहावपततामतिकाररेण। भूयादघोनि भगवद्भि-रकारि दण्डो यो नौ हरेत सुरहेलनमप्यशेषम्। माधोऽनुतापकलया भगवत्स्मृतिघ्नो मोहो भवेदिहतु नौ व्रजतोरबोधः। एवं तदैव भगवानरविन्द-नाभः स्वानां विबुध्य सदतिक्रममार्य्यहृद्यः। तस्मिन्ययौ परमहंसमहामुनीनामन्वेषणीयचरणौ चलयन्सहश्रीः”। ततः कुमरैः मगवन्तं दृष्ट्वा कृतां तत्-स्तुतिमुपवर्ण्योक्तम्। (
“इति तद्गृणतां तेषां मुनीनां योगधर्मिणाम्। प्रति-[Page3051-b+ 38] नन्द्य जगादेदं वैकुण्ठनिलयो विभुः। श्रीभगवानुवाच। एतौ द्वौ पार्षदौ मह्यं जयो विजय एव च। कदर्थी-कृत्य मां यद्वो बह्वक्रातामतिक्रमम्। यस्त्वेतयोर्धृतोदण्डो भवद्भिर्भामनुव्रतैः। स एवानुमतोऽस्माभिर्मुनयो!देवहेलनात्”। ततः कथाशेषो यथा
“श्रीभगवानुवाच। एतौ सुरेतरगतिं प्रतिपद्य सद्यःसंरम्भसम्भृतसमाध्यनुबद्धयोगौ। भूयः सकाशमुपया-स्यत आशु योवः शापो मयैव निमितस्तदवैत विप्राः!। श्रीब्रह्मोवाच। अथ ते मुनयोदृष्ट्वा नयनानन्द-भाजनम्। वैकुण्ठं तदधिष्ठानं विकुण्ठञ्च स्वयं-प्रभम्। भगवन्तं परिक्रम्य प्रणिपत्यानुमान्य च। प्रतिजग्मुः प्रमुदिताः शंसन्तो वैष्णवीं श्रियम्। भग-वाननुगावाह यातं मा भैष्टमस्तुताम्। ब्रह्मतेजःसम-र्थोऽपि हन्तुं नेच्छे मतन्तु मे। मयि सरम्भयोगेननिस्तीर्य्य ब्रह्महेलनम्। प्रत्येष्यतं निकामं मे कालेना-ल्पीयसा पुनः। द्वाःस्थावादिश्य मगवान् विमानश्रेणिभूषणम्। सर्वातिशयगं लक्ष्म्या जुष्टं स्वन्धिष्ण्य-माविशत्। तौ तु गीर्वाणवृषभौ दुस्तराद्धरिलोकतः। हतश्रियौ ब्रह्मशापादभूतां विगतस्मयौ। तदा विकुण्ठ-धिषणात्तयोर्निपतमानयोः। हाहाकारो महानाबीद्विमानाग्रेषु पुत्रकाः!। तावेव ह्यधुना प्राप्तौ पार्पद-प्रवरौ हरेः। दितेर्जठरनिर्विष्टं काश्यपं तेज उस्व-णम्। तयोरसुरयोरद्य तेजसा यमयोर्हि वः। आक्षिप्तं तेज एतर्हि भगवांस्तद्विधित्सति”। भाग॰

३ ।

१२ अ॰--

१६ अ॰। जयति संसारमनेन। जिकरणे अच्।

१९ भारतादौ ग्रन्थभेदे।
“व्रह्मचारिकाण्डंभविष्यपुराणम्
“अष्टादश पुराणानि रामस्य चरितं तथा। विष्णुधर्म्मादिशास्त्राणि शिवधर्म्माश्च भारत!। कार्ष्णा-ख्यं पञ्चमो वेदो यन्महाभारतं स्मृतम्। सौराश्चधर्म्मा राजेन्द्र! मानवोक्ता महीपते!। जयेति नामएतेषां प्रवदन्ति मनीषिणः” इति
“नारायणं नम-स्कृत्य नरञ्चैव नरोत्तमम्। देवीं सरस्वतीञ्चैव ततीजयमुदीरयेत्” सर्वपुराणारम्भे पाठ्यश्लोकः।

२० दक्षणद्वारेगृहे शब्दार्थचि॰। षष्टिवर्षमध्ये अष्टाविंशतितमे

२१ वतसरे। तत्फलं यथा
“क्षत्रियाश्च तथा वैश्याः शूद्राश्च नटनर्त्तकाः। पीडितास्ते वरारोहे! जये सर्वे न संशयः” ज्यो॰ त॰। जये कुशलः आकर्षा॰ कन्। जयक जयकुशने त्रि॰।

२२ कुमारानुचरनागभेदे।
“प्रददावग्निपुत्रस्य महापारि-[Page3052-a+ 38] षदावुभौ। जयं महाजयञ्चैव नागौ ज्वलनसूनवे” मा॰ श॰

४६ अ॰।

२३ द्रुपदराजपुत्रभेदे
“जघान सुरथंनाम द्रुपदस्य सुतं विभुः। पुनः शत्रुञ्जयं नाम सुरथ-स्यानुजं रणे। रथानीकं जयानीकं जयञ्चात्र निजघ्नि-वान्” भा॰ द्रो॰

१५

६ अ॰।

२४ अर्जुने
“यदि नोत्तिष्ठतिजयः पिता मे नरसत्तमः। अस्मिन्नेव रणोद्देशे शोषयिष्येकलेवरम्” भा॰ आश्व॰

८० अ॰। मातरं प्रति बभ्रुवा-हनोक्तिः।
“इत्युक्त्वा सोऽब्रवीत् पुत्रं मणिपूरपतिं जयः”

८१ अ॰।

२५ धृतराष्ट्रपुत्रभेदे।
“दुर्योधनप्रभृतयो युयुत्सुःकरणस्तथा। तती दुःशासनश्चैव दुःसहश्चैव भारत!। दुर्मर्षणो विकर्णश्च चित्रसेनोविविंशतिः। जयः सत्यव्रत-श्चैव पुरुमित्रश्च भारत!। वैश्यापुत्रो युयुत्सुश्च एका-दश महारथाः” भा॰ आ॰

६३ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जय¦ m. (-यः)
1. Conquest, victory, triumph.
2. A name of YuDHISH- T'HIRA.
3. A proper name, the son of INDRA.
4. One of VISHNU'S door keepers.
5. The name of a king; also विजयनन्दन।
6. A kind of Mung or bean, (Phaseolus mungo.) f. (-या)
1. A name of the goddess PARVATI.
2. One of her female companions.
3. The 3rd, 8th, or 13th lunar day of either half month.
4. Yellow myrobalan, (Ter- minalia chebula.)
5. A plant: see जयन्ती।
6. A tree, commonly Ganiyari, (Premna spinosa.)
7. Hemp, (Cannabis sativa.)
8. A banner, a flag. E. जि to conquer or exel, affixes भावे अच् and टाप्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जयः [jayḥ], [जि भावे अच्]

Conquest, triumph, victory, success, winning (in battle, game or a law-suit); सप्त वित्तागमा धर्म्या दायो लाभः क्रयो जयः Mb.1.115.

Restraint, curbing, conquest as in इन्द्रियजय.

N. of the sun.

N. of Jayanta, son of Indra; जगृहे च धनुधीता मुसलं तु जयस्तथा Mb.1.227.34.

N. of Yudhiṣṭhira, the first Pāndava prince.

N. of an attendant of Visnu.

An epithet of Arjuna; संस्मरन् भ्रातरं जयम् Mb.3.158.2.

N. of the Mahābhārata; देवीं सरस्वतीं चैव ततो जयमुदीरयेत् Mb.1.1.1; Bhāg.1.2.4;

The heroic sentiment; सहजेतरौ जयशमौ दधती Ki.6.22.

Words of victory; जयेन वर्धयित्वा च मारीचप्रमुखास्ततः Rām.7.23.3.

या N. of Durgā.

N. of an attendant of the goddess Durgā.

A kind of banner.

The third, eighth or thirteenth lunar days of any of the two lunar fortnights. -Comp. -अजयौ Victory and defeat; सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ Bg.2.38.-आवह a. conferring victory. -आशिस् f.

a prayer for victory.

congratulations after victory; a cheer of victory. -उद्धुर a. exulting in victory. -कुञ्जरः a victorious elephant; आक्षिप्तो जयकुञ्जरेण Ratn.4.12.

कोलाहलः a shout of victory.

a kind of game with dice. -गतः a. Conquering, victorious; उक्तविपरीत- लक्षणसंपन्नो जयगतो विनिर्दिष्टः Bṛi. S.17.1. -घोषः, -घोषणम्, -णा a proclamation of victory. -ढक्का a kind of drum beaten as a sign of victory. -दम् A height which is 1 1/2 of the breadth; Māna.35.22-26. -दत्तः N. of Jayanta, Indra's son. -देवः N. of the author of Gītagovinda; यावच्छृङ्गारसारस्वतमिह जयदेवस्य विष्वग्वचांसि Gīt. last stanza. -पत्रम् a record of victory.

पालः a king.

an epithet of Brahmā.

an epithet of Viṣṇu.-पुत्रकः a kind of dice.

मङ्गलः a royal elephant.

a remedy for fever. (-लम्) a cheer of victory; ततो$ ब्धिवीचिनिर्घोषैरुद्गीतजयमङ्गलः Rāj. T.4.158. -यज्ञः the अश्वमेध sacrifice -लक्ष्मीः, -श्रीः the goddess of victory; जयलक्ष्म्या बबन्धास्थां श्वश्रूः Rāj. T.5.246; बभार यद्भुजस्तम्भो जयश्री- सालभञ्जिकाम् ibid 2.64; Ku.2.52. -लेखम् record of victory; ...... रतिजयलेखम् Gīt.8.3. -वाहिनी an epithet of Śachī.

शब्दः a shout of victory.

the exclamation 'jaya' (hail ! glory !) uttered by bards &c.-शृङ्गम् a horn blown to announce a victory. -स्तम्भः a trophy, a column erected to commemorate a victory, a triumphal column; निचखान जयस्तम्भान् गङ्गास्रोतो$न्तरेषु सः R.4.36; यस्याद्यापि जयस्तम्भाः सन्ति ते पूर्ववारिधौ Rāj. T.3. 479. -स्थलम् N. of a village, ibid 5.121. -स्वामिन् m. an epithet of Śiva.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जय mfn. ( जि) ifc. conquering , winningSee. ऋतं-, कृतं-, धनं-जय, पुरं-, शल्रुं-

जय m. ( Pa1n2. 3-3 , 56 Ka1s3. )conquest , victory , triumph , winning , being victorious (in battle or in playing with dice or in a lawsuit) AV. vii , 50 , 8 S3Br. vi Mn. vii ( इन्द्रियाणांज्victory over or restraint of the senses) and x MBh. etc.

जय m. See. आत्म-, प्रा-ण-, रुग्-

जय m. pl. ( parox. )N. of particular verses causing victory (personified as deities Va1yuP. ii , 6 , 4 ff. ) MaitrS. i , 4 , 14 TS. iii Pa1rGr2. i , 5 Nya1yam. iii , 4 , 24

जय m. sg. Premna spinosa or longifolia L.

जय m. a yellow variety of Phaseolus Mungo L.

जय m. N. of the 3rd year of the 6th lustrum of the बृहस्पतिcycle VarBr2S. viii , 38

जय m. a kind of flute

जय m. (in music) a kind of measure

जय m. the sun MBh. iii , 154

जय m. अर्जुन(son of पाण्डु) , 266 , 7 and iv , 5 , 35

जय m. इन्द्रL.

जय m. N. of a ऋषि(author of RV. x , 180 ; son of अङ्गिरस्[ RAnukr. ] or of इन्द्र; living under the 10th मनुBhP. viii , 13 , 22 )

जय m. of a spirit VarBr2S.liii , 48 Hcat. i , 9 , 149 and 172

जय m. of an attendant of विष्णुBhP. iii , 16 , 2

जय m. of a नागMBh. v , 3632 ; ix , 2554

जय m. of a दानवHariv. 13093

जय m. of a son (of धृत-राष्ट्रMBh. i , vii ; of सृञ्जयHariv. 1514 ; of सुश्रुतVP. iv , 5 , 12 ; of स्रुतBhP. ix , 13 , 25 ; of संजय, 17 , 16 ; of संकृति, 18 ; of मञ्जु, 21 , 1 ; of युयुधान, 24 , 13 ; of कङ्क, 43 ; of कृष्ण, x , 61 , 17 ; of वत्सरby स्वर्-वीथि, iv , 13 , 12 ; of विश्वामित्रHariv. 1462 BhP. ix , 16 , 36 ; of पुरूरवस्by उर्वशी, 15 , 1 f. )

जय m. of an ancient king (11th चक्रवर्तिन्in भारतL. ) MBh. ii , 326

जय m. of a पाण्डवhero , vii , 6911

जय m. of युधिष्ठिरat विराट's court , iv , 176

जय m. of अशोकin a former birth DivyA7v. xxvi , 336 f.

जय m. of a carpenter Ra1jat. iii , 351

जय m. Premna spinosa or longifolia L.

जय m. Terminalia Chebula L.

जय m. नील-दूर्वाL.

जय m. for जपाKatha1s. lxvii , 32

जय m. N. of a narcotic substance W.

जय m. the 3rd or 8th or 13th day of either half-month Su1ryapr. ; See. Hcat. i , 3 , 360 and Nirn2ayas. i , 391/392

जय m. one of the 7 flag-sticks of इन्द्र's banner VarBr2S. xliii , 40

जय m. N. of the सौरा धर्माःBhavP. i

जय m. of दुर्गाMBh. iv , vi Hariv. Katha1s. liii , 170

जय m. of a daughter of दक्ष(wife of शिवMatsyaP. xiii , 32 Page413,1 ; tutelary deity of the आर्तभागs BrahmaP. ii , 18 , 19 ) R. i , 23 , 14

जय m. of a योगिनीHcat. ii , 1 , 694 ( v.l. लया)

जय m. of a शक्ति, i , 5 , 200

जय m. of a handmaid of दुर्गा(wife of पुष्प-दन्तKatha1s. i , 52 ; vii , 107 ; of हरिश्-चन्द्रS3ivaP. )

जय m. (= तार)N. of a Buddh. deity L.

जय m. of the mother of the 12th अर्हत्of the present अवसर्पिणीL.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--an attendant in वैकुण्ठ cursed by Sanaka and others to be born as an Asura. The curse was confirmed by Hari, who, however, consoled him and Vijaya (s.v.). His fall. फलकम्:F1:  भा. III. १६. 2, २६-37.फलकम्:/F In the देवासुर war with Bali, he attacked Bali's fol- lowers. फलकम्:F2:  Ib. VIII. २१. १६.फलकम्:/F
(II)--a son of Vatsara and स्वर्वीथि. भा. IV. १३. १२.
(III)--a sage of the epoch of the tenth Manu. भा. VIII. १३. २२; २१. १६.
(IV)--a son of श्रुत (सुश्रुत-ब्र्। प्। and वा। प्।), and father of Vijaya. भा. IX. १३. २५; Br. III. ६४. २२; वा. ८९. २१; Vi. IV. 5. ३१.
(V)--a son of पुरूरवस् and ऊर्वशी, and father of Amita. भा. IX. १५. 1-2. [page१-632+ २५]
(VI)--a son of विश्वामित्र. भा. IX. १६. ३६.
(VII)--a son of सञ्जय and father of Krta. भा. IX. १७. १६-17; वा. ९३. 8. Vi. IV. 9. २६.
(VIII)--a son of सम्कृति and a great warrior. With him came to an end the क्षत्रवृद्ध line. (Burnouf makes क्षत्रधर्मन् his son. The term is only an epithet of Jaya). भा. IX. १७. १८.
(IX)--a son of Manyu. भा. IX. २१. 1.
(X)--a son of युयुधान and father of कुणि. भा. IX. २४. १४.
(XI)--a son of Kanka and कर्णिका. भा. IX. २४. ४४.
(XII)--a son of भद्रा. भा. X. ६१. १७.
(XIII)--a name of Arjuna (पाण्डव). भा. X. ७२. ४७.
(XIV)--a नाग of the fifth or महातलम्. Br. II. २०. ३७; वा. ५०. ३६.
(XV)--a वीकुण्ठ God. Br. II. ३६. ५७.
(XVI)--a son of जाम्बवान्. Br. III. 7. ३०२. [page१-633+ २६]
(XVII)--a son of Kali and grandson of वरुण. Br. III. ५९. 7; वा. ८४. 7.
(XVIII)--a son of Vijaya; father of हर्यश्वक. Br. III. ६८. 9; वा. ९३. 9.
(XIX)--a son of सृञ्जय, and father of Vijaya. Br. III. ६८. 8.
(XX)--a son of शिष्ट. M. 4. ३९.
(XXI)--a son of भद्राश्व. M. ५०. 3.
(XXII)--the वेदव्यास of the १८थ् dva1para. Vi. III. 3. १५.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Jaya^1 : m.: A mythical serpent, living in Bhogavatī Purī 5. 101. 16, 1.

Son of Surasā and Kaśyapa 5. 101. 4, 17; description 5. 101. 5-7.

[See Jaya^2]


_______________________________
*2nd word in left half of page p23_mci (+offset) in original book.

Jaya^2 : m.: A mythical serpent.

Vāsuki gave two snakes, Jaya and Mahājaya, to the son of Agni (i. e. Skanda) 9. 44. 48.

[See Jaya^1]


_______________________________
*3rd word in left half of page p23_mci (+offset) in original book.

Jaya : m.: Name of a type of Itihāsa (jayo nāmetihāso 'yam) 1. 56. 19; 5. 134. 17; 18. 5. 39.

Usually this is considered to be the designation of that text which was originally composed by Vyāsa and later, with gradual additions, grew to become the Bhārata and the Mahābhārata at the hands of Vaiśāṁpāyana and Sūta Ugraśravas respectively; as the name of the Mahābhārata it probably occurs in the opening maṅgala śloka found at the beginning of the different parvans (nārāyaṇaṁ namaskṛtya naraṁ caiva narottamam/ devīṁ sarasvatīṁ caiva tato jayam udīrayet//) which is not found in all the versions; according to V. S. Sukthankar, however, “…Jaya is a generic name applicable to different works, and not a specific name of the Mahābhārata at all as believed by some writers” (Ādiparvan, p. 989, note on 56. 19); the recitation of this kind of Itihāsa should be heard by a king who desires victory; he then conquers the earth and shall defeat his enemies; it should also often be heard by a chief queen since it is as good as a rite calculated to lead to the birth of a son (puṁsavanam) and by a crown prince since it is the royal road to welfare (svastyayanaṁ mahat) 1. 56. 19-20; its recitation is recommended for a king desiring prosperity (bhūtim), for princes in general, and for any pregnant woman; it is also said that hearing it one who desires heaven will go to heaven, one who wants victory will win victory, and a pregnant woman will deliver a son or a fortunate girl (putraṁ kanyāṁ vā bahubhāginīm) 18. 5. 39-40; the narrative called the Vidurāputrānuśāsana (5. 131-135) is also classed as the Jaya type of Itihāsa 5. 134. 17; a minister should recite this to a king who is oppressed by his enemies and who is dejected since this tract, being a powerful exhortation, is best suited to cause increase in energy (idam uddharaṇaṁ bhīmaṁ tejovardhanam uttamam); the rest of the śravaṇaphala given here is the same as for the Mahābhārata (as a Jaya type of composition) with the addition which gives the qualities of the son to be born to a woman 5. 134. 16-21.


_______________________________
*4th word in left half of page p182_mci (+offset) in original book.

previous page p181_mci .......... next page p183_mci

Jaya : m.: Name of a muhūrta.

Drupada asked his Purohita, whom he dispatched as his dūta to the Kauravas, to start for Hāstinpura at the time of the conjunction of the moon with Puṣya nakṣatra and under the muhūrta Jaya (sa bhavān puṣyayogena muhūrtena jayena ca/kauraveyān prayātv āśu) 5. 6. 17.


_______________________________
*2nd word in left half of page p246_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Jaya^1 : m.: A mythical serpent, living in Bhogavatī Purī 5. 101. 16, 1.

Son of Surasā and Kaśyapa 5. 101. 4, 17; description 5. 101. 5-7.

[See Jaya^2]


_______________________________
*2nd word in left half of page p23_mci (+offset) in original book.

Jaya^2 : m.: A mythical serpent.

Vāsuki gave two snakes, Jaya and Mahājaya, to the son of Agni (i. e. Skanda) 9. 44. 48.

[See Jaya^1]


_______________________________
*3rd word in left half of page p23_mci (+offset) in original book.

Jaya : m.: Name of a type of Itihāsa (jayo nāmetihāso 'yam) 1. 56. 19; 5. 134. 17; 18. 5. 39.

Usually this is considered to be the designation of that text which was originally composed by Vyāsa and later, with gradual additions, grew to become the Bhārata and the Mahābhārata at the hands of Vaiśāṁpāyana and Sūta Ugraśravas respectively; as the name of the Mahābhārata it probably occurs in the opening maṅgala śloka found at the beginning of the different parvans (nārāyaṇaṁ namaskṛtya naraṁ caiva narottamam/ devīṁ sarasvatīṁ caiva tato jayam udīrayet//) which is not found in all the versions; according to V. S. Sukthankar, however, “…Jaya is a generic name applicable to different works, and not a specific name of the Mahābhārata at all as believed by some writers” (Ādiparvan, p. 989, note on 56. 19); the recitation of this kind of Itihāsa should be heard by a king who desires victory; he then conquers the earth and shall defeat his enemies; it should also often be heard by a chief queen since it is as good as a rite calculated to lead to the birth of a son (puṁsavanam) and by a crown prince since it is the royal road to welfare (svastyayanaṁ mahat) 1. 56. 19-20; its recitation is recommended for a king desiring prosperity (bhūtim), for princes in general, and for any pregnant woman; it is also said that hearing it one who desires heaven will go to heaven, one who wants victory will win victory, and a pregnant woman will deliver a son or a fortunate girl (putraṁ kanyāṁ vā bahubhāginīm) 18. 5. 39-40; the narrative called the Vidurāputrānuśāsana (5. 131-135) is also classed as the Jaya type of Itihāsa 5. 134. 17; a minister should recite this to a king who is oppressed by his enemies and who is dejected since this tract, being a powerful exhortation, is best suited to cause increase in energy (idam uddharaṇaṁ bhīmaṁ tejovardhanam uttamam); the rest of the śravaṇaphala given here is the same as for the Mahābhārata (as a Jaya type of composition) with the addition which gives the qualities of the son to be born to a woman 5. 134. 16-21.


_______________________________
*4th word in left half of page p182_mci (+offset) in original book.

previous page p181_mci .......... next page p183_mci

Jaya : m.: Name of a muhūrta.

Drupada asked his Purohita, whom he dispatched as his dūta to the Kauravas, to start for Hāstinpura at the time of the conjunction of the moon with Puṣya nakṣatra and under the muhūrta Jaya (sa bhavān puṣyayogena muhūrtena jayena ca/kauraveyān prayātv āśu) 5. 6. 17.


_______________________________
*2nd word in left half of page p246_mci (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जय पु.
(जि + अच्, एरच्, पा. 3.3.56) विजय, जीत, एक मन्त्र का नाम, तै.सं. 3.4.4, जो जब गौण आहुति में प्रयुक्त होता है, तो ऐसा माना जाता है की विजयप्रद होता है, पा.गृ.सू. 1.5.7; आप.गृ.सू. 2.7; मै.सं. 1.4.14, (चित्ताय स्वाहा चित्तं च, चित्तिश्च, आकूतानि च, आहुतिश्च, विज्ञातं च, विज्ञानं च, मनश्च, शक्वरीश्च, दर्शश्च, पूर्णमासश्च, बृहच्च, रथन्तरं च (तै.सं. 3.4.4) एवं प्रजापतिर्जयान् के साथ अन्वारम्भणीय की मुख्य आहुति के बाद दी जाने वाली 13 आहुतियों (वैकल्पिक रूप से 14) का नाम, श्रौ.को. (अं.) I.1141; ‘अगन्े बलदा’ आदि के साथ चौदहवीं, आप.श्रौ.सू. 5.24.4; अग्न्याधान की प्रारम्भिक अवस्था में सब अनाजों की आहुति के अनन्तर दी जाने वाली एक आहुति का नाम; यह (आहुति) ‘गोपितृ’ यज्ञ के अन्त में भी अर्पित की जाती है, बौ.श्रौ.सू. 2.8-11; देखें जयाभ्यातान, आप.श्रौ.सू. 19.17.18; मा.श्रौ.सू. 5.15.5.

"https://sa.wiktionary.org/w/index.php?title=जय&oldid=499689" इत्यस्माद् प्रतिप्राप्तम्