जरूथ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जरूथम्, क्ली, (जीर्य्यतीति । जॄ + “जॄवृञ्भ्या- मूथन् ।” उणां । २ । ६ । इति ऊथन् ।) मांसम् । इति त्रिकाण्डशेषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जरूथ¦ पु॰ जॄ--ऊथन्।

१ मांसे त्रिका॰।

२ जरणीये च। गॄबा॰ ऊथन् पृषो॰।

३ परुषभाषिणि।
“जरूथं हन्यक्षि-राये पुरन्ध्रिम्” ऋ॰

७ ।

९ ।

६ ।
“जरूथं परुषभाषिणंजरणीयं वा रक्षोगणम्” भा॰। इगामृचमधिकृत्य निरु॰

६ ।

१७ । उक्तं
“जरूथं गरूथं गृणातेः”।
“विश्वा अग्ने!-ऽपदहारातीर्येभिस्तपोभिरदहो जरूथम्” ऋ॰

७ ।

१ ।


“येभिर्यैस्तपोभिर्जरूथं परुषशब्दकारिणं राक्षसम्” भा॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जरूथ¦ n. (-थं)
1. Flesh.
2. Skinniness, flesh flaccid with old age. E. जॄ to become old, ऊथन् Unadi aff. मांसे, जरणीये च |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जरूथ [jarūtha], a. [जॄ-ऊथन्]

Speaking harshly. -थः N. of a demon conquered by Agni; येभिस्तपोभिरदहो जरूथम् Rv.7.1.7. -थम् Flesh. जर्च (-र्छ्, -र्ज्) 1, 6. P.

To say, speak.

To blame, reprove, censure.

To threaten or menace.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जरूथ m. " making old (? See. र-द्विष्)" , N. of a demon conquered by अग्निRV. vii , 1 , 7 and 9 , 6 ; x , 80 , 3 Nir. vi , 17

जरूथ n. flesh Un2. Sch.

जरूथ n. skinniness W.

जरूथ See. ib.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Jarūtha, mentioned in three passages of the Rigveda,[१] appears to denote a demon defeated by Agni.[२] Ludwig, however, followed by Griffith,[३] sees in him a foe slain in a battle in which Vasiṣṭha, the traditional author of the seventh Maṇḍala of the Rigveda, was Purohita, or domestic priest.

  1. vii. 1, 7;
    9, 6;
    x. 80. 3.
  2. Roth, St. Petersburg Dictionary, s.v.;
    Nirukta, vi. 17.
  3. Hymns of the Rigveda, 2, 11, n.
"https://sa.wiktionary.org/w/index.php?title=जरूथ&oldid=473454" इत्यस्माद् प्रतिप्राप्तम्