जलंधर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जलंधर/ जल--ं-धर m. ( g. 1. नडा-दि)" water-bearer " , N. of a man Pravar.

जलंधर/ जल--ं-धर m. of an असुर(produced by the contact of a flash from शिव's eye with the ocean , and adopted by the god of the waters ; called from having caught the water which flowed from ब्रह्मा's eye) PadmaP. v , 141 ff. Lin3gaP. i , 97

जलंधर/ जल--ं-धर m. N. of a particular मुद्रा

"https://sa.wiktionary.org/w/index.php?title=जलंधर&oldid=380499" इत्यस्माद् प्रतिप्राप्तम्