जलनिधि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जलनिधिः, पुं, (जलानि निधीयन्तेऽस्मिन्निति । धा + “कर्म्मण्यधिकरणे च ।” ३ । ३ । ९३ । इति किः । जलानां निधिरिति वा ।) समुद्रः । इत्यमरः । १ । १० । २० ॥ (यथा, आर्य्याशप्त- शत्याम् । ६१४ । “सरित इव यस्य गेहे शुष्यन्ति विशालगोत्रजा नार्य्यः । क्षारास्वेव स तृप्यति जलनिधिलहरीषु जलद इव ॥” चतुः संख्या समुद्रवाचित्वात् । यथा, सत्कृत्य- मुक्तावल्याम् । “वारे शीतकरं तिथौ जलनिधिं भेऽग्निञ्च योगे द्बयम् ॥” इति ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जलनिधि पुं।

समुद्रः

समानार्थक:समुद्र,अब्धि,अकूपार,पारावार,सरित्पति,उदन्वत्,उदधि,सिन्धु,सरस्वत्,सागर,अर्णव,रत्नाकर,जलनिधि,यादःपति,अपाम्पति

1।10।2।1।2

रत्नाकरो जलनिधिर्यादःपतिरपाम्पतिः। तस्य प्रभेदाः क्षीरोदो लवणोदस्तथापरे॥

अवयव : तरङ्गः,महातरङ्गः,अब्ध्यम्बुविकृतिः

 : समुद्रविशेषः, क्षारसमुद्रः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जलनिधि¦ पु॰ निधीयतेऽस्मिन् नि + धा + आधारे कि उप॰स॰। समुद्रे अमरः।
“तत्रासौ भगवान् देवः स्वपन्जलनिधौ तदा” भा॰ व॰

२७

१ अ॰।

२ चतुःसंख्यायाम्
“वारे

१ शीतकरं तिथौ जलनिधिं

४ भेऽग्निञ्च

३ योगेद्वयम्” सत्कृत्यमुक्ताबली
“जलनिधिरशनायाः स्वामितांयाति भूमेः” वृ॰ सं॰

१२ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जलनिधि¦ m. (-धिः) The ocean. E. जल water and निधि a nest. निधीयते अस्मिन् नि-धा-आधारे कि उप स० | [Page284-b+ 60]

"https://sa.wiktionary.org/w/index.php?title=जलनिधि&oldid=381096" इत्यस्माद् प्रतिप्राप्तम्