जलमार्ग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जलमार्गः, पुं, (जलस्य मार्गः निर्गमपथः ।) प्रणाली । इति हेमचन्द्रः । ४ । ५५ ॥ नर्दमा इति भाषा ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जलमार्ग¦ पु॰ जलस्य तद्वाहस्य मार्गः।

१ प्रणाल्याम् (पयनाला)हेम॰। जलमेव मार्गः।

२ जलस्थे मार्गे च (जलपथ)।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जलमार्ग¦ m. (-र्गः) A drain or issue from a pond, &c. E. जल water, and मार्ग a road, a water-course. जलस्य तद्वाहस्य मार्गः |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जलमार्ग/ जल--मार्ग m. = -निर्गमL.

"https://sa.wiktionary.org/w/index.php?title=जलमार्ग&oldid=381409" इत्यस्माद् प्रतिप्राप्तम्