जवनिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जवनिका, स्त्री, (जवनं वेगेन प्रतिरोधनमस्त्यस्याः । जवन + ठन् । टाप् च ।) व्यवधायकवस्त्रम् । कानात् इति भाषा ॥ तत्पर्य्यायः । प्रतिसीरा २ तिरस्करिणी ३ । इत्यमरः । २ । ६ । १२० ॥ यव- निका ४ यमनिका ५ तिरस्कारिणी ६ । इति तट्टीका ॥ अन्तस्पटः ७ पटी ८ चित्रा ९ काण्ड- पटः १० । इति शब्दरत्नावली ॥ (यथा, माघे । ४ । ५४ । “समीरशिशिरः शिरःसु वसतां सतां जवनिका निकामसुखिनाम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जवनिका स्त्री।

जवनिका

समानार्थक:प्रतिसीरा,जवनिका,तिरस्करिणी

2।6।120।2।2

अस्त्री वितानमुल्लोचो दूष्याद्यं वस्त्रवेश्मनि। प्रतिसीरा जवनिका स्यात्तिरस्करिणी च सा॥

पदार्थ-विभागः : वस्त्रम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जवनिका¦ स्त्री सौ॰ जु--करणे ल्युट् संज्ञायां कन्। (कानात्)(चिक) प्रभृतौ व्यवधायकवस्त्रादौ अमरः।
“रेजु-र्जवनिकाक्षेपैः सपक्षा इव खे नगाः” हरिवं॰

८६ अ॰।
“सतां जवनिकानिकामसुखिनाम्” माघः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जवनिका¦ f. (-का)
1. A wall or screen of cloth surrounding a tent, an outertent, &c.
2. A curtain, a screen in general. E. कन् added to जवनि सौ-जु करणे ल्युट् संज्ञायां कन् | (कानात्, चिक्) प्रभृतिव्यवधायकवस्त्रादौ |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जवनिका [javanikā] जवनी [javanī], जवनी [जु करणे ल्युट् संज्ञायां कन्]

A screen of cloth surrounding a tent.

A curtain in general; नरः संसारान्ते विशति यमधानीजवनिकाम् Bh.3.112; मायाजवनिका- च्छन्नम् Bhāg.1.8.19; सतां जवनिका निकामसुखिनाम् Śi.4.54.

The sail of a boat.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जवनिका f. (for यव्, ? " borrowed from the Greek ")= नी, a curtain , screen Hariv. 4648 S3is3. iv , 54 BhP.

जवनिका f. the sail of a boat W.

जवनिका f. = का-न्तरSa1h. vi , 277.

"https://sa.wiktionary.org/w/index.php?title=जवनिका&oldid=382468" इत्यस्माद् प्रतिप्राप्तम्