जागर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जागरः, पुं, स्त्री, (जागृ जागरणे + भावे घञ् । “जाग्रोऽविचीति ।” ७ । ३ । ८५ । इति गुणः ।) जागरणम् । इत्यमरः । २ । ८ । ६४ ॥ (यथा, आर्य्यासप्तशत्याम् । ३६० । “प्रोञ्छति तवापराधं मानं मर्द्दयति निवृत्तिं हरति । स्वकृतान्निहन्ति शपथान् जागरदीर्घा निशा सुभग ! ॥” जागर्त्ति जीवति संग्रामस्थलेऽनेनेति । जागृ + करणे घञ् ।) कवचे, पुं, । इति तट्टीका ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जागर¦ पु॰ जागृ--भावे घञ् गुणः।

१ निद्राक्षये (जागा)अमरः
“त्रयोदशसमास्तीर्णा जागरेण सुदुःखिताः” भा॰क॰

९६ आ॰।
“रात्रिजागरपरो दिवाशयः” रघुः।

२ अन्तःकरणस्य कृत्स्नवस्तुप्रकाशात्मके

३ वृत्तिभेदे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जागर¦ mfn. (-रः-रा-रं) Walking, awake. mf. (-रः-रा) Waking, wakeful- ness, vigilance, &c. m. (-रः) Mail, armour. E. जागृ to wake, affix भावे घञ् गुणश्च |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जागर [jāgara], a. [जागृ भावे घञ् गुणः] Awake, watchful.

रः Wakefulness, waking, keeping awake; रात्रिजागरपरो दिवाशयः R.19.34.

A vision in a waking state.

An armour, mail.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जागर mfn. awake Pa1n2. 7-3 , 85 Ka1s3.

जागर m. waking , wakefulness MBh. viii , 5026 KapS. iii , 26 Ragh. etc.

जागर m. a , vision in a waking state Ya1jn5. iii , 172

जागर m. = -जग्L.

"https://sa.wiktionary.org/w/index.php?title=जागर&oldid=499717" इत्यस्माद् प्रतिप्राप्तम्