जातिफल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जातिफलम्, क्ली, (जात्याख्यं फलमिति ।) जाती- फलम् । इति हेमचन्द्रः । ३ । ३०७ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाति(ती)फल¦ न॰ जातिः (ती) तन्नामकं फलं,

६ त॰ वा। (जायफल) गन्धद्रव्यभेदे हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जातिफल¦ n. (-लं) Nutmeg. E. जाति or जाती mace, and फल fruit; also जातीफल; also जातिकोष, जाति or जाती and जातिपुष्पं।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जातिफल/ जाति--फल n. = -कोशL.

"https://sa.wiktionary.org/w/index.php?title=जातिफल&oldid=383520" इत्यस्माद् प्रतिप्राप्तम्