जाली

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाली, स्त्री, (जालं जालाकृतिरस्ति अस्याः अच् ततो गौरादित्वात् ङीष् ।) ज्योत्स्नी । इत्यमरः । २ । ४ । ११८ ॥ झिङ्गा । इति ख्याता । पटोलः । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाली स्त्री।

पटोलिका

समानार्थक:ज्योत्स्नी,पटोलिका,जाली

2।4।118।1।3

ज्योत्स्नी पटोलिका जाली नादेयी भूमिजम्बुका। स्याल्लाङ्गलिक्यग्निशिखा काकाङ्गी काकनासिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाली¦ स्त्री जालमस्त्यस्याः अच् गोरा॰ ङीष्।

१ ज्योत्स्न्यां(झिङ्गा) अमरः

२ पटोले राजनि॰। (जालि)

३ क्षारके च।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जाली f. a kind of cucumber L.

"https://sa.wiktionary.org/w/index.php?title=जाली&oldid=384977" इत्यस्माद् प्रतिप्राप्तम्