जीवः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीवः, पुं, (जीवनमिति । जीव + “हलश्च ।” ३ । ३ । १२१ । इति घञ् ।) असुधारणम् । इत्यमरः । २ । ८ । ११९ । (यथा, हरिवंशे । १७४ । ७३ । “त्वमेष चिन्तय सखि ! नोत्तरं प्रतिभाति मे । खकार्य्ये मुह्यते लोको यथा जीवं लभाम्वहम् ॥”) (जीवतीति । जीव प्राणे + “इगुपधज्ञेति ।” ३ । १ । १३५ । इति कः ।) प्राणी । (यथा, भागवते । १ । १३ । ४४ । “अहस्तानि सहस्तानामपदानि चतुष्पदाम् । फल्गूनि तत्र महतां जीवो जीवस्य जीवनम् ॥”) वृत्तिः । वृक्षविशेषः । (स एव महानिम्बवृक्षः । तत्पर्य्याया यथा, -- “महानिम्बः स्मृतोद्रेका रम्यको विषमुष्टिकः । केशामुष्टिनिम्बकश्च कार्म्मुको जीव इत्यपि ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) बृहस्पतिः । इति मेदिनी । वे, ८ ॥ (यथा, काशीखण्डे । १७ । ४४ । “अस्माल्लिङ्गार्च्चनान्नित्यं जीवभूतोऽसि मे यतः । अतो जीव इति ख्यातिं त्रिषु लोकेषु यास्यसि ॥”) कर्णः । इति धरणी ॥ क्षेत्रज्ञः । तत्पर्य्यायः । आत्मा २ पुरुषः ३ पुद्गलः ४ अन्तर्यामी ५ ईश्वरः ६ । इति त्रिकाण्डशेषः । (यथा, भग- वद्गीतायाम् । १३ । २ टीकायां श्रीधरस्वामिपादाः । “तञ्च क्षेत्रज्ञं संसारिणं जीवं वस्तुतः सर्व्व- क्षेत्रेष्वनुगतं मामेव विद्धि ॥”) तस्य स्वरूपं यथा, -- “कर्म्मणा जीवरूपश्च सन्ततं तत्फलप्रदः । कर्म्मरूपश्च भगवान् श्रीकृष्णः प्रकृतेः परः ॥ सोऽपि तद्धेतुरूपश्च कर्म्म तेन भवेत् सति । जीवः कर्म्मफलं भुङ्क्ते आत्मा निर्लिप्त एव च ॥ आत्मनः प्रतिविम्बश्च देही जीवः स एव च । प्राणदेहादिभृद्देही स जीवः परिकीर्त्तितः ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डम् ॥ * ॥ (तथाच भागवते । १२ । १८४ । १७ । “जीवं पश्यामि वृक्षाणामचैतन्यं न विद्यते ॥”) वेदान्तमते घटावच्छिन्नाकाशवत् शरीरत्रित- यावच्छिन्नं चैतन्यम् । केषाञ्चिन्मते दर्पणस्थमुख- प्रतिविम्बवत् बुद्धिस्थचैतन्यप्रतिविम्बम् ॥ (जीव- यति लोकानन्तर्य्याम्यात्मकरूपेणेति । जीव + णिच् + अच् । विष्णुः । यथा, महाभारते । १३ । १५९ । ६८ । “जीवो विनयिता साक्षी मुकुन्दोऽमितविक्रमः ॥” जीवनविशिष्टे, त्रि । यथा, महाभारते । १२ । २८८ । २३ । “मृते वा त्वयि जीवेवा यदा भोक्ष्यति वैजनः ॥”)

जीवः, पुं क्ली, (जीव + भावे घञ् ।) जीवितम् । इति मेदिनी । वे, ९ ॥ (यथा, भागवते । १ । २ । १० । “जीवस्य तत्त्वजिज्ञासा नार्थो यश्चेह कर्म्ममिः ॥” “जीवस्य जीवनस्य च पुनर्द्धर्म्मानुष्ठानद्वारा कर्म्मभिर्य्य इह प्रसिद्धः स्वर्गादिः सोऽर्थो न भवति ।” इति तट्टीकायां श्रीधरस्वामी ॥)

"https://sa.wiktionary.org/w/index.php?title=जीवः&oldid=136194" इत्यस्माद् प्रतिप्राप्तम्