जीवधानी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीवधानी¦ स्त्री जीवा धीयन्तेऽस्याम् धा + अधि--करणे ल्युट्ङीप्। पृथिव्याम्।
“ददर्श गां तत्र सुषुप्सुरग्रे यांजीवधानीं स्वयमभ्यधत्त” भाग॰

२ ।

१३ ।

२ ।
“जीवधानींसर्वजीवाधारभूतां महीम्” श्रीघरः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीवधानी/ जीव--धानी f. " receptacle of living beings " , the earth BhP. iii , 13 , 30.

"https://sa.wiktionary.org/w/index.php?title=जीवधानी&oldid=499758" इत्यस्माद् प्रतिप्राप्तम्