जीवन्तिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीवन्तिका, स्त्री, (जीवयतीति । जीव + झच् + कन् टाप् च । कापि अत इत्वम् ।) वन्दा । वृक्षो- परिजातवृक्षः । गुडूची । जीवाख्यशाकः । इति मेदिनी । के, १९० ॥ जीवन्ती हरीतकी । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीवन्तिका स्त्री।

वृक्षरुहा

समानार्थक:वन्दा,वृक्षादनी,वृक्षरुहा,जीवन्तिका

2।4।82।1।4

वन्दा वृक्षादनी वृक्षरुहा जीवन्तिकेत्यपि। वत्सादनी छिन्नरुहा गुडूची तन्त्रिकामृता॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

जीवन्तिका स्त्री।

गुडूची

समानार्थक:वत्सादनी,छिन्नरुहा,गुडूची,तन्त्रिका,अमृता,जीवन्तिका,सोमवल्ली,विशल्या,मधुपर्णी

2।4।83।1।1

जीवन्तिका सोमवल्ली विशल्या मधुपर्ण्यपि। मूर्वा देवी मधुरसा मोरटा तेजनी स्रवा॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीवन्तिका¦ स्त्री जीव--जीव--णिच्--वा झ--संज्ञायां कन्।

१ वन्दायां वृक्षोपरिजातनुतायां

२ गुडूच्यां

३ जीवाख्यशाकेमेदि॰

४ जीयन्त्यां

६ हरीतक्यां च राजनि॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीवन्तिका [jīvantikā], f.

A goddess looking after the welfare of a child (Mar. जीवती); गणेशं जन्मदां षष्ठीं देवीं जीवन्तिकामपि Śiva. B.6.48.

N. of a plant.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीवन्तिका f. a parasitical plant L.

जीवन्तिका f. a kind of pot-herb L.

जीवन्तिका f. Cocculus cordifolius L.

जीवन्तिका f. = व-प्रिया

जीवन्तिका f. See. तक.

"https://sa.wiktionary.org/w/index.php?title=जीवन्तिका&oldid=386880" इत्यस्माद् प्रतिप्राप्तम्