जीवात्मा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीवात्मा, [न्] पुं, (जीवस्य जीवनस्य आत्मा अधिष्ठाता । यद्बा, जीवश्चासौ आत्मा चेति कर्म्मधारयः ।) देही । तत्पर्य्यायः । पुनर्भवी २ जीवः ३ असुमान् ४ सत्त्वम् ५ देहभृत् ६ जन्तुः ७ जन्युः ८ । इति हेमचन्द्रः ॥ प्राणी ९ चेतनः १० जन्मी ११ शरीरी १२ । इत्यमरः । १ । ४ । ३० ॥ (यथा, भागवते । ८ । २२ । २५ । “यदा कदाचित् जीवात्मा संसरन्निजकर्म्मभिः । नानायोनिष्वनीशोऽयं पौरुर्षां गतिमाव्रजेत् ॥” “एवं चतुर्व्विंशतिभिस्तत्त्वैः सिद्धे वपुर्गृहे । जीवात्मा नियतो नित्यं वसति स्वात्मदूतवान् ॥ स देही कथ्यते पापपुण्यदुःखसुखादिभिः । व्याप्तो बद्धश्च मनसा कृत्रिमैः कर्म्मबन्धनैः ॥ कामक्रोधौ लोभमोहावहङ्कारश्च पञ्चमः । दशेन्द्रियाणि बुद्धिश्च तस्य बन्धाय देहिनः ॥ आप्नोति बन्धमज्ञानादात्मज्ञानाच्च मुच्यते ॥” इति पूर्ब्बखण्डे पञ्चमेऽध्याये शार्ङ्गधरेणोक्तम् ॥)

"https://sa.wiktionary.org/w/index.php?title=जीवात्मा&oldid=136268" इत्यस्माद् प्रतिप्राप्तम्