जीवित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीवितम्, क्ली, (जीव + भावे क्तः ।) जीवनम् । इति हेमचन्द्रः ॥ (यथा, उत्तररामचरिते ३ अङ्के । “त्वं जीवितं त्वमसि मे हृदयं द्वितीयं त्वं कौमुदी नयनयोरमृतं त्वमङ्के । इत्यादिभिः प्रियशतैरनुरुद्ध्य मुग्धां तामेव, शान्तमथवा किमिहोत्तरेण ॥” * ॥ कर्त्तरि क्तः ।) जीवनयुक्ते, त्रि ॥ (यथा, रघुः । १२ । ७५ । “कामं जीवति मे नाथ इति सा विजहौ शुचम् । प्राङ्मत्वा सत्यमस्यान्तं जीवितास्मीति लज्जिता ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीवित¦ न॰ जीव--भावे क्त।

१ जीवने प्राणधारणे
“जीवित-नाथो भवेत्तस्याः” सा॰ द॰
“नाभिनन्देत मरणं नाभि-नन्देतजीवितम्” जीवितात्ययमापन्नो योऽन्नमत्ति यत-स्ततः” मनुः। कर्त्तरि क्त।

२ जीवनयुक्ते त्रि॰। प्राङ्मत्वा सत्यमस्यान्तं जीवितास्मीति लज्जिता” रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीवित¦ mfn. (-तः-ता-तं) Living, alive, existent. n. (-तं) Living, life, exist- ence. E. जीव, and भावे क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीवित [jīvita], p. p. [जीव् कर्तरि क्त]

Living, existent, alive; R.12.75.

Returned to life, revived.

Animated, enlivened.

Lived through (as a period).

तम् Life, existence; त्वं जीवितं त्वमसि मे हृदयं द्वितीयम् U.3.26; कन्येयं कुलजीवितम् Ku.6.63; Me.83; नाभिनन्देत मरणं नाभिनन्देत जीवितम् Ms.6.45;7.111.

Duration of life.

Livelihood.

A living being.-Comp. -अन्तकः an epithet of Śiva. -आशा hope of life, love of life. नहि नहि तत्र धनाशा जीवित आशा$पि दुस्सहो भवति Subhāṣ.

ईशः a lover, husband.

an epithet of Yama; जीवितेषवसतिं जगाम सा R.11.2 (where the word is used in sense 1 also).

the sun.

the moon.

a drug which is said to revive the dead.-ईश्वरः Śiva. -कालः duration of life. -ज्ञा an artery.-नाथः a husband. -व्ययः sacrifice of life. -संशयः risk of life, jeopardy, danger to life; स आतुरो जीवितसंशये वर्तते 'he is dangerously ill'; Bv.2.2.

मृतियु[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जीवित mfn. living Ragh. xii , 75

जीवित mfn. lived through (a period of time) W.

जीवित mfn. (with or without पुनर्)returned to life MBh. xii , 5686 Pan5cat. Vet.

जीवित mfn. enlivened , animated R. v , 66 , 24 BhP. viii , 15 , 3

जीवित n. a living being RV. i , 1 i 3 , 6

जीवित n. life , iv , 54 , 2 AV. vi , 134 , 1 S3Br. xiv etc.

जीवित n. ( ifc. f( आ). Katha1s. )

जीवित n. duration of life L.

जीवित n. livelihood Hit. i , 4 , 36 ( v.l. )

जीवित n. See. अ-.

"https://sa.wiktionary.org/w/index.php?title=जीवित&oldid=508498" इत्यस्माद् प्रतिप्राप्तम्