जुकुट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जुकुट¦ m. (-टः)
1. The Malaya range of mountains.
2. A dog. n. (-टं) The egg plant, (Solanum melongena)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जुकुटः [jukuṭḥ], 1 A dog.

The Malaya mountain. -टम् The egg-plant.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जुकुट m. (= जक्)a dog W.

जुकुट m. the Malaya mountain W.

जुकुट n. the egg-plant W.

"https://sa.wiktionary.org/w/index.php?title=जुकुट&oldid=499771" इत्यस्माद् प्रतिप्राप्तम्