जूर्णि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जूर्णिः, स्त्री, (ज्वर + “वीज्याज्वरिभ्यो निः ।” उणां । ४ । ४८ । इति निः । “ज्वरत्वरेति ।” ६ । ४ । २० । इत्यूट् च ।) वेगः । इत्युणादिकोषः ॥ आदित्यः । देहः ब्रह्मा । ज्वरः । इति संक्षिप्त- सारे उणादिवृत्तिः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जूर्णि¦ स्त्री ज्वर--रोगेनि॰ जट् जूर--वेगे वा नि॰।

१ स्त्रीरोगे

२ वेगे।

३ आदित्ये

४ देहे

५ ब्रह्मणि च संक्षि॰ उणा॰। जूरकोपे नि॰।

६ क्रोधे निघण्टुः निरुक्ते

६ ।

४ ।

३ ।
“अस्यानि-रुक्तिरन्या दर्शिता
“जूर्णिर्जवतेर्वा द्रवतेर्वा दुनोतेर्वा” तत्रपृषो॰। तेन

७ वेगयुते

८ द्रवयुते

९ तपके च।
“क्षिप्ताजूर्णिर्न वक्षति” ऋ॰

१ ।

१२

९ ।

८ ।
“जूर्णिर्वेगवती सेना” भा॰।

१० स्तुतिकुशले च।
“ऋषुणां जूर्णिर्होत्र ऋषूणाम्” ऋ॰

१ ।

१२

७ ।

१० ।
“जूर्णिः स्तुतिकुशलः” भा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जूर्णि¦ f. (-र्णिः)
1. Speed.
2. The body.
3. The sun.
4. BRAMHA.
5. Fever. E. ज्वर् to be feverish, Unadi affix नि।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जूर्णि [jūrṇi], a. Ved.

Swift, speedy, quick.

Running, proceeding quickly.

Praising, invoking. -र्णिः f.

Speed.

An epithet of Āditya or sun.

The body.

The Brahman (n.).

Anger.

A fiery weapon.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जूर्णि f. glowing fire , blaze RV. vii , 39 , 1 ; viii , 72 , 9

जूर्णि f. a fiery weapon i , 129 , 8 ( Nir. vi , 4 )

जूर्णि f. anger Naigh. ii , 13

जूर्णि f. = र्तिL.

जूर्णि f. (fr. 1. जुर्, " decaying " ?) the body L.

जूर्णि f. (for जूति)speed L.

जूर्णि m. the sun L.

जूर्णि m. ब्रह्माL.

जूर्णि See. 2. जॄ.

जूर्णि mfn. invoking , 127 , 10.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Jūrṇi, ‘firebrand,’ is regarded by Zimmer[१] as one of the weapons of the Vedic Indians. But since it is only mentioned in the Rigveda[२] as a weapon used by demons, its employment in normal war cannot be safely assumed.

  1. Altindisches Leben, 301.
  2. i. 129, 8. Cf. Nirukta, vi. 4.
"https://sa.wiktionary.org/w/index.php?title=जूर्णि&oldid=473481" इत्यस्माद् प्रतिप्राप्तम्