जैमिनि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जैमिनिः, पुं, मुनिविशेषः । स वेदव्यासशिष्यः उत्तरमीमांसाकर्त्ता भारतकृत् वज्रवारकश्च । यथा, पुराणवचनम् । “जैमिनिश्च सुमन्तुश्च वैशम्पायन एव च । पुलस्त्यः पुलहश्चैव पञ्चैते वज्रवारकाः ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जैमिनि¦ पु॰ मुनिभेदे स च सामवेदे वेदव्यासशिष्यः यथाहभाग॰

१३ ।

६ ।

९ ।
“साम्नां जैमिनये प्राह तथा छन्दो-[Page3146-a+ 38] गसंहिताम्” स च दह्र्ममीमांसां प्रणीतवान्। तच्चशास्त्रं द्वादशाध्यायात्मकम्। तत्प्रतिपाद्यविषयाश्चाधि-करणमालायां माधवाचार्य्येण संगृहीता यथा(
“धर्मो द्वादशलक्षण्या व्युत्पाद्यस्तत्र लक्षणैः। प्रमा-णभेदशेषत्वप्रयुक्तिक्रमसंज्ञकाः। अधिकारोऽतिदेशश्चसामान्ये न विशेषतः। ऊहोऽबाधश्च तन्त्रं च प्रसङ्ग-श्चोदिताः क्रमात्”।
“लक्षणान्यध्यायाः। द्वाद-शानां लक्षणानां समाहारो द्वादशलक्षणी। तादृशस्यद्वादशाध्यायोपेतस्य शास्त्रस्य धर्मो विषयः। प्रमाणा-दयः प्रसङ्गान्ता द्वादश पदार्थाः क्रमाद्द्वादशानामध्या-यानां विषयाः। तत्र प्रथमेऽध्याये विध्यर्थवादादिरूपं धर्मेप्रमाणं निरूपितम्। द्वितीये यागदानादिकर्मभेदः। तृतीये प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम्। चतुर्थे गोदोहनस्य पुरुषार्थत्वप्रयुक्त्यानुष्ठानम् न तुक्रत्वर्थत्वप्रयुक्त्येत्ये वमादयः। पञ्चमे क्रमनियतिवि-धेयत्वादयः। षष्ठे कर्तुरधिकारो नान्धादेरित्यादयः। सप्तमे समानमितरच्छ्येनेनेत्यादिप्रत्यक्षवचनेनाग्निहोत्रा-दिनाम्तानुमितवचनेन च सामान्यतोऽतिदेशः। अष्टमेसौर्य्यं चरुं निर्वपेदित्यत्र निर्वापस्तद्धितेन देवतानिर्देशएकदेवतात्वमौषधद्रव्यकत्वमित्यादिलिङ्गेनाग्नेयपुरोडाशे-तिकर्त्तव्यतैव नान्यस्येत्येवमादिर्विशेषतोऽतिदेशः। नवमेप्रकृतावग्नयेजुष्टं निर्वपामीति पठिते मन्त्रे विकृतौ सौर्य्य-चरावग्निपदपरित्यागेन सूर्य्य पदप्रक्षेपेण च सूर्याय त्वाजुष्टं निर्वपामीत्येवमाद्यूहः। दशमे कृष्णलेषु चोदकप्राप्त-स्यावघातस्य वितुषीकरणासम्भवेव लोप इत्येवमादिर्बाधः। एकादशे बहूनामाग्ने यादीनां प्रधानानां सकृदनुष्ठितेनप्रयाजाद्यङ्गेनोपकार इत्यादि तन्त्रम्। द्वादशे प्रधानस्यपशोरुपकारायानुष्ठितेन प्रयाजाद्यङ्गेन वश्वङ्गपुरोडाशे-ऽप्युपकार इत्यादिप्रसङ्गः। पादानामसाधारणं विषयंदर्शथति”
“विध्यर्थवादस्मृतयोनाम चेति चतुर्विधम्। प्रथमाध्यायगैः पादैश्चतुर्भिर्मानमीरितम्”
“प्रथमे पादेविधिरूपं मानमीरितम्। द्वितीयेऽर्थवादरूपम्। अर्थ-वादो मन्त्रस्याप्युपलक्षणम्। तृतीये स्मृतिरूपम्। स्मृतिराचारमप्युपलक्षयति। चतुर्थे उद्मिच्चित्रादिना-मरूपम्”
“उपोद्ध्वातः कर्मभेदमानं तस्यापवादगीः,। प्रयोगभेद इत्योते वितीयाध्यायपादगाः”। ( द्वितीयाध्यायस्य प्रथमे पादे आख्यातमेवापूर्वबोधक-मपूर्वसद्भाव इत्यादिकः कर्मभेदचिन्तोपयुक्त उपोद्घाती[Page3146-b+ 38] वर्णितः। द्बितीये धातुभेदपुनरुक्त्यादिभिः कर्मभेदः। तृतीये रथन्तरादीनां कर्मभेदप्रामाण्यापवादः। चतुर्थेनित्यकाम्ययोः प्रयोगयोर्भेदः”।
“श्रुतिर्लिङ्गं चवाक्यादि विरोधप्र्तिपत्तयः। अनारभ्योक्तिबह्वर्थस्त्राम्यर्थाअष्टपादगाः”।
“तृतीयाध्यायस्य प्रथमे पादे शेषत्व-वोधकानां श्रुतिलिङ्गादीनां मध्ये श्रुतिर्विचारिता। द्वितीये लिङ्गम्। तृतीये वाक्यप्रकरणादि। चतुर्थेनिवीतोपवीतादिष्वर्थवादत्वविधित्वादिनिर्णयहेतुः श्रुत्यादेःपरस्परविरोधसदसद्भावः। पञ्चमे प्रतिपत्तिकर्माणि। षष्ठेऽनारभ्याधीतानि। सप्तमे बहुप्रधानोपकारकप्रया-जादीनि। अष्टमे याजमानानि”।
“प्रधानस्य प्रयोक्तृ-त्वमप्रधानप्रयोक्तृता। फलचिन्ता जघन्याङ्गचिन्तेत्येतेचतुर्थगाः”। चतुर्थाध्यायस्य प्रथमे पादे प्रधानभूतामि-क्षा दध्यानयनस्य प्रयोजिकेत्यादिप्रधानप्रयोक्तृत्वं विचा-रितम्। द्वितीये त्वप्रधानं बत्सापाकरणं शाखाच्छेदेप्रयोजकमित्याद्यप्रधानप्रयोक्तृत्वम्। तृतीये जुहूपर्णम-यीत्वादेरपापश्लोकश्रवनादिफलभाबाभाबचिन्ता। चतुर्थेराजसूयगतजथन्याङ्गाक्षद्यूतादिचिन्ता”।
“श्रुत्या-दिभिः क्रमस्तस्य विशेषो वृद्द्यवर्धने। श्रुत्यादेर्बलता चेतिपञ्चमाध्यायपादगाः”।
“पञ्चमाध्यायस्य प्रथमे पादेश्रुत्यर्थपाठदिभिः क्रमो निरूपितः। द्वितीये बाजपेयगतेषु सप्तदशसु पशुष्वेकैकधर्मसमापनमित्यादि क्रम-विशेषः। तृतीये पञ्चप्रयाजादीनामावर्त्तनेनैकैकश्य-मित्यादिवृद्धिः। अदाभ्यग्रहचित्रिण्योरनावृत्तिरित्यादिवृद्ध्यभावः। चतुर्थे क्रमनियामकानां श्रुत्यथैपाठादीनां प्रबलदुर्बलभावः।
“अधिकारी तस्य धर्माः प्रति-निध्यर्थलोपने। दीक्षा सत्त्रं देयवह्नी षष्ठे पादेष्वमी-स्थिताः”। षष्ठाध्यायस्य प्रथमे पादे कर्माधिकारःकर्तुरस्त्यन्धादेर्नास्ति स्त्रिया अस्ति योऽस्ति स चपत्या सहेत्येवमादिनाधिकारी निरूपितः। द्वितीयेसत्त्राधिकारिणां प्रत्येकं कृत्स्नं फलम्। दर्शपूर्ण-मासयोः कर्त्रैक्यनियमः। काम्यकर्म समापनींयमित्येवमादयोऽधिकारिधर्मा उक्ताः। तृतीये द्रव्यस्य प्रति-निधिरस्ति। देवादीनामग्न्यादीनामधिकारिणश्च सनास्तीत्यादिना निरूपणम्। चतुर्थे पदार्थलोपनं वि-चारितम्। अवत्तनाशे सत्याज्येन यजेत। इडा-द्यर्थनाशे सति शेषान्नं ग्राह्यमित्यादिकम्। पञ्चमेकालापराधेन चन्द्रोदये सत्यभ्युदयेष्टिः प्रायश्चित्तम्। [Page3147-a+ 38] ज्योतिष्टोमस्यैकादयो दीक्षाः। द्वादशाहस्य द्वादश-दिक्षा इत्यादि निरूपितम्। षष्ठे सत्राधिकारिणस्तुल्यकल्पा एव। सत्त्रं विप्रस्यैवेत्येवमादिकं चिन्तितम्। सप्तमे पुत्रादिकं न देयम् महाभूमिर्न देयेत्येवमादि-र्देयविचारः। अष्टमे लौकिकाग्नाविपनयनहोमः,स्थपतीष्टिस्तथैवेत्येवमाद्यग्निविचारः कृतः”।
“प्रत्य-क्षोक्त्यतिदेशोऽस्य शेषः सामनिरूपणम्। नाम-लिङ्गातिदेशौ द्वौ सप्तमाध्यायपादगाः”।
“सप्तमा-ध्यायस्य प्रथमे पादे समान्रमितरच्छ्येनेनेत्यादि प्रत्यक्षवचनातिदेशः। द्वितीये रथन्तरशब्देन गानमात्राभि-धायिना गानस्यैवातिदेश्यत्वमित्येतादृशः पूर्वोक्तातिदेशस्यशेषो विचारितः। तृतीयेऽग्निहोत्रनामातिदेशः। चतुर्थे निर्वापौषधद्रव्यादिलिङ्गातिदेशः”।
“स्पष्टलिङ्गा-दथास्पष्टात् प्रबलादपवादतः। अतिदेशविशेषाः स्यु-रष्टमाध्यायपादगाः”।
“अष्टमाध्यायस्य प्रथमे पादेस्पष्टेन लिङ्गेनातिदेशविशेषः। तद्यथा सौर्यचरा-वतिदेशकानि निर्वापस्तद्धितेन देवत्यानिर्देश एकदे-वतात्वमौषधद्रव्यकत्वमित्यादीनि स्पष्टान्याग्नेयलि-ङ्गानि। द्वितीये त्वस्पष्टैर्लिङ्गैरतिदेशः। तद्यथावाजिने हविःसामान्येन लिङ्गेन पयोविध्यन्तोऽति-दिश्यते। तत्र लिङ्गमस्पष्टम् शीघ्रं तद्बुद्ध्यानुत्पाद-नात्। तृतीये प्रबलेन लिङ्गेनातिदेशः। तद्यथाआभिचारिकेष्टावाग्नावैष्णवसारस्वतवार्हस्पत्येषु हविःषुत्रित्वेन लिङ्गेन यथाक्रम्माग्नेयादिविध्यन्ते प्राप्तेद्विदैवत्यत्वेन लिङ्गेन प्रथम आग्नावैष्णवे तृतीय-स्याग्नीषोमीयस्य विध्यन्तोऽतिदिष्टः। प्रबलं च द्विदेवत्य-त्वम् शब्दोच्चारणपात्रेण सहसा प्रतिभामात्क्रमस्तु विलम्बितप्रतीत्या दुर्बलः चतुर्थे दर्विहोमेष्वतिदेशोऽपोद्यते”।
“ऊहारम्भोऽथ सामोहो मन्त्रोहस्तत्प्रबङ्गता। नवमा-ध्यायपादेषु चतुर्ष्वेते प्रकीर्त्तिताः”।
“नवमाध्या-यस्य प्रथमे पादे उपोद्दातपूर्वकमूहविधारप्रारम्भः। तत्र प्रयाजादयो धर्मा अपूर्वप्रयुक्ताः। अवधात-मन्त्रादिष्वविवक्षितं ब्रीह्यग्न्यादिस्वरूपं साधनविशेषत्व-मात्रं विवक्षितमित्यादिरुपोद्धातः। सवित्रश्विपूष-शब्दानां विकृतिषु नास्त्यूहः। अग्निशब्दस्यास्त्थ्यूहइत्यादिकऊहविचारारम्भः। द्वितीये सपरिकरः सा-मोहः। तृतीये मन्त्रोहः। चतुर्थे मन्त्रोहप्रसङ्गा[Page3147-b+ 38] पतितो विचारः”।
“द्वारलोपोऽस्य विस्तारः कार्यै-कत्वं समुच्चयः। ग्रहसामप्रकीर्णानि नञर्थश्चाष्ट-पादगाः”
“दशमाध्यायस्य प्रथमे पादे बाधहेतु-र्द्वारलोपो निरूपितः। तद्यथा स्वयंकृता वेदिर्भव-तीत्यत्र वेदिनिष्पादनरूपस्य द्वारस्य लोपेन निष्पादका-नामुद्धननादीनां बाधः। कृष्णलेषु वितुषीतरण्रूपस्यद्वारस्य लोपेनावधातस्य बाधः। द्वितीये संक्षेपेणोक्तस्यद्वारलोपस्य बहुभिरुदाहरणैर्विस्तारः। तृतीये बाध-कारणं कार्यैकत्वम्। तद्यथा प्रकृतौ गबाश्वादिदक्षिणाया ऋत्विक्परिक्रयः कार्य्यः। तथा विकृति-रूपे भूनाम्न्येकाहे धेनुरूपायास्तदेव कार्य्यम्। ततोधेन्वा गवाश्वादि दक्षिणा विकृतौ चोदकप्राप्ता बाध्यते। चतुर्थे नक्षत्रेष्टिविहिता उपहोमाश्चोदकप्राप्तैर्नारिष्ट-होमैः सह समुच्चीयन्त इत्यादि समुच्चयः। पञ्चमे षोड-शिग्रहः प्रकृतिगामी। स चाग्रयणपात्रादेव ग्रहीतव्यइत्यादिर्बाधप्रसङ्गागतो ग्रहादिविचारः। षष्ठे सामतृचे गेयमित्यादिर्बाध प्रसङ्गागतः सामविचारः। सप्तमेपश्वङ्गेषु हविर्भेदः। गृहमेधील्यमपूर्वकर्मेत्यादिर्बाधप्रसङ्गागतः प्रकीर्णविचारः। अष्टमे नानुयाजेष्वितिपर्युदासो न सोम इत्यर्थवादो नातिरात्र इति प्रतिषेधइत्यादिर्बाधोपयुक्तो नञर्थविचारः”।
“उपोद्दातस्तथा तन्त्रावापौ तन्त्रस्य विस्तृतिः। आवापविस्तृतिश्चैकादशाध्यायस्य पादगाः”। एकादशा-ध्यायस्य प्रथमे पादे तन्त्रस्योपोद्धातो वर्णितः। द्वितीयेतन्त्रावापौ संक्षेपेणोक्तौ। तृतीये तन्त्रमुदाहरण-बाहुल्येन प्रपञ्चितम्। चतुर्थे तथैवावापः प्रप-ञ्चितः”।
“प्रसङ्गस्तन्त्रिनिर्णीतिः समुच्चयविकल्पने। द्वादशाध्यायपादार्था इति पादार्थसंग्रहः”। द्वाद-शाध्यायस्य प्रथभे पादे पशुधर्माणां पशुपुरोदाशेप्रसङ्गः सौमिकवेदेरुत्तरकालीनकर्भसु प्रसङ्गः इत्यादिविचारः। द्वितीये सचनीयपशोस्तन्त्रित्वम् न तुसवनीयपुरोडाशानाम्। विकृतिस्तन्त्रिणी न प्रकृतिःअन्वारम्भणीया विकृतिष्पपि स्यात् न तु प्रकृतावेवे-त्यादिविचारः। तृतीये त्वावाससोः समुच्चयः। अघार-गतानृजुत्वसन्ततत्वादीनां समुच्चय इत्यादिकं प्राधान्येनयवब्रीदोर्वकल्प इत्यादिकं समुच्चयापवादत्वेनेत्युभयंचिन्तितम्। चतुर्थेचैन्द्रावार्हस्पत्ययाज्यानुवाक्ययुगलयो-र्विकल्प इत्यादिकं प्राधान्येन याज्यानुवाक्ययोः समु-[Page3148-a+ 38] च्चय इत्यादिकं विकल्पापवादत्वेनेत्युभयं चिन्तितम्। तदेवं द्वादशाध्यायगतेषु षष्टिसंख्यकेषु पादेषु प्रतिपाद्याअर्थाः संगृहीताः। ननु यथोक्तेभ्यः पादार्थेभ्योऽन्ये-ऽप्यर्था बहवस्तत्तत्पादेषु विचार्यन्ते तेषां कथं तत्तत्-पादान्तर्भाव इत्याशङ्क्याह”।
“उपोद्धातापवादाभ्यांप्रसङ्गानुप्रसङ्गतः। तत्तत्पादगतवेन विचारान्तरमुन्न-येत्”
“यथोक्तपादपतिपाद्यादन्येष्वर्थेषु यथोचितंकश्चिदुपोद्धातः कश्चिदपवादः कश्चित् प्रसङ्गपतितः कश्चि-दनुप्रसङ्गपतित इत्येवं पादान्तर्भाव उन्नेयः”। जैमिनिश्च भारतान्तरं चकार तस्य जैमिनिभारतेति संज्ञातन्नामस्मरणे च वज्रपातभयवारणं यथा
“जैमिनिश्चसुमन्तुश्च वैशम्पायन एव च। पुलस्त्थः पुलहश्चैव पञ्चैतेवज्रवारकाः” शब्दकल्पद्रुमधृतपुराणवाक्यात्
“मुनेःकल्याणमित्रस्य जैमिनेश्चापि कीर्त्तनाह। विद्युदग्निभयंनास्ति पष्ठिते च गृहोदरे” इत्युक्तेरपि तत्कीर्त्तनस्यविद्युदग्निभयनिवारकता। तत इदमर्थे छ। जैमिनीयजैमिनिप्रणीतशास्त्रादौ।
“जैमिनीये च वैयासे विरु-द्धार्थे न कश्चन” सांख्यप्रवचनभाष्यधृतपराशरोपपु॰।
“जैमिनीयन्यायमाला श्लोकैः संगृह्यते स्फुटम्” माधवः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जैमिनि¦ m. (-निः) The name of a celebrated saint and philosopher, the pupil of VYASA, and founder of the Purva Mimansa school, which is commented by Savaraswami.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जैमिनिः [jaiminiḥ], N. of a celebrated sage and philosopher, founder of the Mīmāṁsā school of philosophy (properly पूर्वमीमांसा); मीमांसाकृतमुन्ममाथ सहसा हस्ती मुनिं जैमिनिम् Pt. 2.23. -Comp. -भागवतम् N. of a modern revision of Bhāg. -भारतम् N. of a modern revision Mb. -सूत्रम् N. of a work.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जैमिनि m. (= मनि)N. of a celebrated sage and philosopher (he was a pupil of व्यास[who made over to him the SV. BhP. i , 4 , 21 Va1yuP. ] Sa1mavBr. MBh. if. , xii ; and was उद्गातृpriest at जनमेजय's snake-sacrifice , i , 2046 ; and was founder of the पूर्व- or कर्म-मीमांसाPan5cat. Madhus. ) A1s3vGr2. iii , 4 S3a1n3khGr2. Pravar. i , 4 ; iv , I Hariv. Ba1dar. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a pupil of व्यास in charge of साम Veda (छन्दोगसम्हिता). Was invited for युधिष्ठिर's राज- सूय. His disciple was हिरण्यनाभ; फलकम्:F1:  भा. I. 4. २१; IX. १२. 3; X. ७४. 8; XII. 6. ५३ and ७५. वा. ६०. १३, १८; ६१. २६; Vi. III. 4. 9.फलकम्:/F a श्रुतऋषि who taught his son Sumantu; फलकम्:F2:  Br. II. 1. १३; ३४. 4 and १३; ३५. ४८; III. ३३. 7; ३५. 3; Vi. III. 6. 1-2.फलकम्:/F an authority on Yoga. फलकम्:F3:  वा. ८८. २०७; Vi. IV. 4. १०७.फलकम्:/F
(II)--a लान्गल. वा. ६१. ४२. [page१-654+ ३०]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


JAIMINI I :

1) General Information. A hermit of the highest degree of learning. In the “History of Classical Sanskrit Literature” it is mentioned that Sumantu, Jaimini, Paila, Vaiśampāyana and Śuka were the five important disciples of Vyāsa. Of these Śuka was the son of Vyāsa. In Devī Bhāgavata, it is mentioned that Vyāsa had other disciples also in his hermitage, such as Asita, Devala and others. The five disciples men- tioned first gave publication to the work of Vyāsa called ‘Jaya’, which was the original of the Mahā- bhārata. Vaiśampāyana and Jaimini made some additions to the work ‘Jaya’. In Sanskrit there is another book called Jaimini Bhārata, which contains only Aśvamedha Parva. (See under Guruparamparā).

2) Other details. (1) It is mentioned in Brahmāṇḍa Purāṇa, Chapter 1 that Brahmāṇḍa Purāṇa is the story told by Jaimini to Hiraṇyanābha at Naimi- śāraṇya.

(2) Jaimini was present at the sarpasatra (sacrifice to kill serpents) of Janamejaya. (M.B. Ādi Parva, Chapter 53, Stanza 6).

(3) Jaimini had been a member of the council of Yudhiṣṭhira. (M.B. Śabhā Parva, Chapter 4, Stanza 11).

(4) This hermit visited Bhīṣma in his bed of arrows during the Bhārata Battle. (M.B. Śānti Parva, Chapter 46, Stanza 7).


_______________________________
*2nd word in right half of page 337 (+offset) in original book.

JAIMINI II : The priest of Subāhu the King of the Cholas (Colas). In accordance with the advice of this priest the King performed many good deeds and consequently attained heaven. (Padma Purāṇa, Chapter 94).


_______________________________
*1st word in left half of page 338 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Jaimini does not appear till the Sūtra period.[१] But a Jaiminīya Saṃhitā of the Sāmaveda is extant, and has been edited and discussed by Caland;[२] and a Jaiminīya Brāhmaṇa, of which a special section is the Jaiminīya Upaniṣad Brāhmaṇa,[३] is known and has formed the subject of several articles by Oertel.[४]

  1. Āśvalāyana Gṛhya Sūtra, iii. 4;
    Śāṅkhāyana Gṛhya Sūtra, iv. 10;
    vi. 6, etc. He appears also as a pupil of Vyāsa, Sāmavidhāna Brāhmaṇa, ad fin.;
    Weber, Indische Studien, 4, 377. Cf. his Indian Literature, 56.
  2. As part ii. of Hillebrandt's Indische Forschungen, Breslau, 1907. See Oldenberg, Go7ttingische Gelehrte Anzeigen, 1908, 712 et seq.
  3. Edited by Oertel, Journal of the American Oriental Society, 16, 79-260.
  4. Journal of the American Oriental Society, 18, 15 et seq.;
    19, 97;
    23, 325, 26, 176, 306;
    28, 81;
    Actes du onzieme Congres International des Orientalistes, 1, 225;
    Transactions of the Connectieut Academy of Arts and Sciences, 15, 155 et seq.
"https://sa.wiktionary.org/w/index.php?title=जैमिनि&oldid=473484" इत्यस्माद् प्रतिप्राप्तम्