जैह्म्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जैह्म्यम्, क्ली, (जिह्मस्य कुटिलस्य भावः । जिह्म + भावे ष्यञ् ।) जिह्मता । कुटिलता । यथा, मनुः । ११ । ६७ । “जैह्म्यं पुंसि च मैथुन्यं जातिभ्रंशकरं स्मृतम् ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जैह्म्य¦ न॰ जिह्मस्य भावः ष्यञ्। कौटिल्ये।
“जैह्म्यञ्चमैथुनं पुंसि जातिभ्रंशकरं स्मृतम्” मनुः।
“निषिद्ध-भक्षणं जैह्म्यमुत्कर्षश्च वचोऽनृतम्। रजस्वलामुखास्वादःसुरापानसमानि तु” याज्ञ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जैह्म्य¦ n. (-ह्म्यं) Crookedness, moral or physical. E. जिह्म crooked, ष्यञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जैह्म्यम् [jaihmyam], Crookedness, deceit, falsehood; जैह्म्यं च मैथुनं पुंसि जातिभ्रशकरं स्मृतम् Ms.11.67.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जैह्म्य n. (fr. जिह्म)" crookedness " , deceit , falsehood Mn. xi , 68 Ya1jn5. iii , 229 Vyavaha1rat.

"https://sa.wiktionary.org/w/index.php?title=जैह्म्य&oldid=499779" इत्यस्माद् प्रतिप्राप्तम्