ज्ञानगम्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञानगम्य¦ पु॰ ज्ञानेनैव गम्यः न कर्मणा न वा ज्ञानकर्म-भ्याम्। ज्ञानमात्रगम्ये परमेश्वरे।
“उत्तरो गोपति-र्गोप्ता ज्ञानगम्यः पुरातनः” विष्ण् स॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञानगम्य¦ mfn. (-म्यः-म्या-म्यं) Attainable by knowledge. E. ज्ञान, and गम्य atainable.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञानगम्य/ ज्ञान--गम्य mfn. attainable by the understanding ( शिव).

"https://sa.wiktionary.org/w/index.php?title=ज्ञानगम्य&oldid=388845" इत्यस्माद् प्रतिप्राप्तम्