ज्यानि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्यानिः, स्त्री, (ज्या + “वीज्याज्वरिभ्यो निः ।” उणां ४ । ४८ । इति निः ।) जीर्णता । हानिः । तटिनी । इति शब्दरत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्यानि स्त्री।

जीर्णत्वम्

समानार्थक:ज्यानि,जीर्ण

3।2।9।1।5

ओषः प्लोषे नयो नाये ज्यानिर्जीर्णौ भ्रमो भ्रमौ। स्फातिर्वृद्धौ प्रथाख्यातौ स्पृष्टिः पृक्तौ स्नवः स्रवे॥

पदार्थ-विभागः : , सामान्यम्, जातिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्यानि¦ स्त्री ज्या--नि।

१ वयोहानौ

२ तटिन्याम्

३ जीर्णे त्रि॰ मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्यानि¦ f. (-निः)
1. Old age, decay, infirmity.
2. Abandoning, quitting, leaving.
3. A river, a stream. E. ज्या to decay, &c. Unadi aff. नि।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्यानिः [jyāniḥ], f. [ज्या-नि]

Old age, decay; तस्माद् यद्यपि सर्वज्यानिं जीयत आत्मना चेज्जीवति प्रधिनागादित्येवाहुः Bṛi. Up. 1.5.15; दानज्यानिविषाद ... etc. Māl.9.33.

Quitting, abandoning.

A river, stream.

Oppression.

Deprivation, loss; Māl.9.33.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्यानि f. ( Pa1n2. 3-3 , 95 Va1rtt. 4 ) id. MaitrS. ii , 2 , 10 (See. अ-)

ज्यानि f. " loss "See. सर्व-ज्यानी

ज्यानि f. disappearance , Ma1lati1m. ix , 33

ज्यानि f. infirmity , old age Vop. xi , 2

ज्यानि f. a river L.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्यानि स्त्री.
(ज्या वयो हानौ + क्तिन्) क्षय, क्षति, आप.श्रौ.सू. 5.26.3 (पुनराधेयम्); भा.श्रौ.सू. 5.17.5।

"https://sa.wiktionary.org/w/index.php?title=ज्यानि&oldid=478454" इत्यस्माद् प्रतिप्राप्तम्