ज्योतिःशास्त्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्योतिः(श्शा)शास्त्र¦ न॰ ज्योतिषां सूर्य्याद्येनां गत्यादिज्ञापकं शास्त्रम् वा शत्वम्। सूर्य्यदिग्रहगत्यादिबोधकेकालज्ञाने वेदाङ्गे शास्त्रभेदे।
“वेदास्तावद्यज्ञकर्मप्रवृत्ता-यज्ञाः प्रोक्तास्ते तु कालांश्रयेण। शास्त्रादस्मात् काल-वोधो यतः स्यादु वेदाङत्वं ज्योतिषस्योक्तमस्मात्। शब्दशास्त्रं मुखं ज्योतिषं चक्षुषी श्रोत्रभुक्तं निरुक्तं चकल्पः करौ। या तु शिक्षास्य वेदस्य सा नासिका पाद-पद्मद्वयं छन्द आर्य्यैबुधैः। वेदचक्षुः किलेदं स्मृतंज्योतिषं मुख्यता चाङ्गमध्येऽस्य तेनोच्यते। संयुतोऽपो-तरैः कर्णनासादिभिश्चक्षुषाङ्गेन हीनो न किञ्चित्करः। तस्माद्द्विजैरध्यनीयमेतत् पुण्यं रहस्यं परमं चतत्त्वम्। यो ज्योतिषं वेत्ति नरः म सम्यग् धर्मार्थकामान्लभते यशश्च”।
“ज्योतिःशास्त्रमनेकभेदविपयम्” पृ॰ स॰

१ अ॰। अस्य भेदादि अङ्गशब्दे

७३ पृ॰ दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्योतिःशास्त्र¦ n. (स्त्रं)
1. The science of Astronomy or astrology. E. ज्योतिस् and शास्त्र a Scripture.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्योतिःशास्त्र/ ज्योतिः--शास्त्र n. = तिर्-विद्याVarBr2S. i , 8 f.

ज्योतिःशास्त्र/ ज्योतिः--शास्त्र n. cvi , 4 S3a1rn3gP.

"https://sa.wiktionary.org/w/index.php?title=ज्योतिःशास्त्र&oldid=389830" इत्यस्माद् प्रतिप्राप्तम्