ज्योतिषिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्योतिषिकः, पुं, (ज्योतिर्ज्योतिःशास्त्रं अधीते इति । क्रतूक्थादित्वात् ठक् संज्ञापूर्ब्बस्य विधेरनित्य- त्वात् न वृद्धिः ।) ज्यौतिषिकः । इत्यमरटीका ॥ (यथा, मार्कण्डेये । “धर्म्मारण्या ज्योतिषिका गौरग्रीवा गुडाश्मकाः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्योतिषिक¦ त्रि॰ ज्योतिरधीरे उक्थादि॰ ठक् संज्ञा-पूर्वकविधेरनित्वात् न वृद्धिः। ज्योतिःशास्त्रभ्ध्येतरि।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्योतिषिक¦ m. (-कः) An astrologer: see ज्योतिषिक।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्योतिषिकः [jyōtiṣikḥ], One who studies or knows astronomy.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्योतिषिक m. (= ज्यौत्Gan2ar. 306 Sch. )an astronomer VarBr2. xiii , 3 Sch. Sin6ha7s. xxv , 0/1 ( v.l. )

"https://sa.wiktionary.org/w/index.php?title=ज्योतिषिक&oldid=390083" इत्यस्माद् प्रतिप्राप्तम्