ज्योत्स्नी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्योत्स्नी, स्त्री, (ज्योत्स्ना अस्त्यस्या इत्यण् ङीप् च । संज्ञापूर्ब्बकस्य विधेरनित्यत्वान्न वृद्धिः ।) चन्द्रिकायुक्ता रात्रिः । ज्योत्स्नारात्रिरिति ख्याता । पटोलिका । इत्यमरः । २ । ४ । ११८ ॥ झिङ्गा इति भाषा ॥ रेणुकानाम गन्धद्रव्यम् । इति शब्दचन्द्रिका ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्योत्स्नी स्त्री।

चन्द्रिकायुक्तरात्रिः

समानार्थक:ज्योत्स्नी

1।4।5।1।3

तमिस्रा तामसी रात्रिर्ज्यौत्स्नी चन्द्रिकयान्विता। आगामिवर्तमानाहर्युक्तायां निशि पक्षिणी॥

पदार्थ-विभागः : , द्रव्यम्, कालः

ज्योत्स्नी स्त्री।

पटोलिका

समानार्थक:ज्योत्स्नी,पटोलिका,जाली

2।4।118।1।1

ज्योत्स्नी पटोलिका जाली नादेयी भूमिजम्बुका। स्याल्लाङ्गलिक्यग्निशिखा काकाङ्गी काकनासिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्योत्स्नी¦ स्त्री ज्योत्स्नाऽस्त्यस्य अण् संज्ञापूर्वकवृद्धेरनि-त्यत्वात् न वृद्धिः ङीप्।

१ ज्योत्स्तायुक्तरात्रौ (झिङ्गा)

२ पटोलिकायाञ्च अमरः।

३ रेणुकानामगन्धद्रव्ये शब्दच॰। स्वार्थे क। ज्योत्स्तिका तत्रार्थे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्योत्स्नी¦ f. (-त्स्नी)
1. A moonlight night.
2. A small cucumber, (Tricho- santhes diæca;) it is also applied to Luffa acutangula, &c.
3. A kind of perfume: see रेणुका। E. See ज्योत्स्ना।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्योत्स्नी [jyōtsnī], A moonlight-night.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्योत्स्नी f. (for ज्यौत्)a moonlight night Naish.

ज्योत्स्नी f. Trichosanthesdioeca L.

ज्योत्स्नी f. N. of a medical substance L.

"https://sa.wiktionary.org/w/index.php?title=ज्योत्स्नी&oldid=390284" इत्यस्माद् प्रतिप्राप्तम्