ज्वलितः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्वलितः, त्रि, (ज्वल + क्तः ।) दधः । उज्ज्वलः । इति मेदिनी । ते, ११० ॥ (प्रदीप्तः । यथा, महाभारते । ६ । १८ । ६ । “काञ्चनाङ्गदिनो रेजुर्ज्वलिता इव पावकाः ॥”)

"https://sa.wiktionary.org/w/index.php?title=ज्वलितः&oldid=136528" इत्यस्माद् प्रतिप्राप्तम्