ज्वल्
सम्स्कृतम्
[सम्पाद्यताम्]क्रिया
[सम्पाद्यताम्]पठ् धातु परस्मै पदि
लट्
[सम्पाद्यताम्]एकवचनम् | द्वि वचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | पठति | पठतः | पठन्ति |
मध्यमपुरुषः | पठसि | पठथः | पठथ |
उत्तमपुरुषः | पठामि | पठावः | पठामः |
Translations
[सम्पाद्यताम्]
|
|
नामरूपाणी
[सम्पाद्यताम्]शतृ
[सम्पाद्यताम्]शानच्
[सम्पाद्यताम्]क्तवतु
[सम्पाद्यताम्]क्त
[सम्पाद्यताम्]यत्
[सम्पाद्यताम्]ज्वाल्यम्- ज्वलितुम् योग्यम्
अनीयर्
[सम्पाद्यताम्]तव्यम्
[सम्पाद्यताम्]णिच्
[सम्पाद्यताम्]अव्ययाः
[सम्पाद्यताम्]तुम्
[सम्पाद्यताम्]त्वा
[सम्पाद्यताम्]यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]Apte
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ज्वल् [jval], 1 P. (ज्वलति, ज्वलित)
To burn brightly, blaze, glow, shine; ज्वलति चलितेन्धनो$ग्निः Ś.6.3; Ku. 5.3.
To be burnt up, be consumed or afflicted (as by fire) अमृतमधुरमृदुतरवचनेन ज्वलति न सा मलयजपवनेन Gīt.7.
To be ardent; जज्वाल लोकस्थितये स राजा Bk.1.4.
To burn (as a wound). -Caus. (ज्वलयति-ते, ज्वालयति-ते, but प्रज्वलयति)
To set on fire, light, kindle.
To irradiate, illuminate, brighten.
Monier-Williams
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ज्वल् cl.1 P. ज्वलति( ep. also A1. ; p. लत्; aor. अज्वालीत्Pa1n2. 7-2 , 2 ; 3. pl. अज्वलिषुर्Bhat2t2. xv , 106 )to burn brightly , blaze , glow , shine TS. i S3Br. Gobh. MBh. etc. ; to burn (as a wound) Sus3r. : Caus. ज्वलयतिor ज्वाल्, to set on fire , light , kindle , make radiant , illuminate GopBr. ii , 5 , 5 ( A1. ) MBh. etc. : Intens. जाज्वलति( MBh. )or ल्यते( Pa1n2. 3-1 , 22 Ka1s3. ; p. ल्यमान)to flame violently , shine strongly , be brilliant MBh. R. VP. iii , 2 , 10 Ra1jat. i , 154.