ज्वाल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्वालः, पुं स्त्री, (ज्वलतीति । ज्वल + “ज्वलितिक- सन्तेभ्यो णः ।” ३ । १ । १४० । इति णः । पक्षे स्त्रियां टाप् ।) अग्निशिखा । इत्यमरः । १ । १ । ६० ॥ (यथा, महाभारते । ३ । २१८ । ३ । “दीप्तो ज्वालैरनेकाभैरग्निरेषोऽथ वीर्य्यवान् ॥”) दीप्तिविशिष्टे, त्रि । इति मुग्धबोधम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्वाल¦ पुंस्त्री ज्वल--ण।

१ अग्निशिखायाम् अमरः।

२ दीप्ति-युक्ते त्रि॰।

३ दग्धान्ने स्त्री शब्दच॰। भावे घञ्।

४ दीप्तौ पु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्वाल¦ mfn. (-लः-ली-लं) Burning, blazing. mf. (लः-ला) Flame, blaze. f. (-ला) Burnt rice. E. ज्वल् to blaze, affix अण्, fem. affix टाप् or ङीप्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्वाल [jvāla], a. [ज्वल्-ण] Burning, blazing.

लः A flame, light; स ज्वालैः पवनोद्भूतैर्विस्फुलिङ्गैः समन्ततः Rām 15.149.1; दवदहनजटालज्वालजालाहतानाम् Bv.1.36.

A torch.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्वाल mfn. ( Pa1n2. 3-1 , 140 )burning , blazing W.

ज्वाल m. light , torch Kaus3.

ज्वाल m. flame MBh. Hariv. etc.

"https://sa.wiktionary.org/w/index.php?title=ज्वाल&oldid=499797" इत्यस्माद् प्रतिप्राप्तम्