ज्वालावक्त्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्वालावक्त्र¦ पु॰ ज्वालेन वक्त्रमस्य। शिवे ब्रह्मपु॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्वालावक्त्र/ ज्वाला--वक्त्र m. " flame-mouthed " , N. of an attendant of शिवBrahmaP. ii , 17.

"https://sa.wiktionary.org/w/index.php?title=ज्वालावक्त्र&oldid=390723" इत्यस्माद् प्रतिप्राप्तम्