झंञ्झा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झंञ्झा¦ स्त्री झमिति कृत्वा झटति झट--ड।

१ ध्वनिभेदे,तथाध्वनियुक्ते

२ प्रचण्डानिले च शब्दर॰!

"https://sa.wiktionary.org/w/index.php?title=झंञ्झा&oldid=390742" इत्यस्माद् प्रतिप्राप्तम्