झगझगायमान

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झगझगायमानः, त्रि, (झगझग इवाचरतीति । झगझग + “कर्त्तुः क्यङ् सलोपश्च ।” ३ । १ । ११ । इति क्यङ् ततः शानच् ।) चाकचिक्ययुक्तः । झक्झकिया इति भाषा । यथा, -- “मयूरवरगामिनीं सुरदशुद्धवर्णोत्कटां रणक्वणितघण्टिकां निशितशक्तिहस्तोद्यताम् । प्रभानिकररश्मिभिर्झगझगायमानांशुकां नयामि गुहसम्भवां त्रिदशशत्रुनिर्णाशिनीम् ॥” इति देवीपुराणे रुरुवधे मातृस्तवनामाध्यायः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झगझगायमान¦ त्रि॰ झगझग + अभूततद्भावे भृशा॰ क्यङ्शानच्। देवीप्यमाने।
“मयूरवरगामिनीं सुरदशुद्धव-र्णोत्कटां रणत्क्वणितघण्टिकां निशितशक्तिहस्तोद्य-ताम्। प्रभानिकररश्मिभिर्झगखगायमानांशुकां नमामिगुहसम्भवां त्रिदशशत्रुनिर्णाशिनीम्” देवी॰ पु॰।

"https://sa.wiktionary.org/w/index.php?title=झगझगायमान&oldid=390764" इत्यस्माद् प्रतिप्राप्तम्