झट्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झट् [jhaṭ], 1 P. (झट्ति)

To become matted or clotted together (as hair).

To become confused or entangled.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झट् cl.1. टति, to become entangled or intermixed Dha1tup. ix , 19 ; See. उज्-झटित.

"https://sa.wiktionary.org/w/index.php?title=झट्&oldid=390868" इत्यस्माद् प्रतिप्राप्तम्