झरः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झरः, पुं, (झीर्य्यति जीर्णीभवति पतनादिस्थान- मनेनेति । झॄ + “ऋदोरप् ।” ३ । ३ । ५७ । इत्यप् ।) निर्झरः । पर्व्वतावतीर्णजलप्रवाहः । इत्यमरः । २ । ३ । ५ ॥ (समूहः । यथा, नैषधे । २ । ३२ । “कलसे निजहेतुदण्डजः किमु चक्रभ्रमिकारिता गुणः । स तदुच्चकुचौ भवन् प्रभा- झरचक्रभ्रमिमातनोति यत् ॥” “स कलसः प्रभारूपेण कान्तिसमूहेन चक्रभ्रमिं कुलालचक्रभ्रमणमातनोति जनयति । यद्बा प्रभाझरे कान्तिप्रवाहे चक्रभ्रमिं चक्रवाक- भ्रान्तिमातनोति ।” इति तट्टीका ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झरः [jharḥ] झरा [jharā] झरी [jharī], झरा झरी [झृ-अच्] A cascade, spring, fountain, stream; प्रत्यग्रक्षतजझरीनिवृत्तपाद्यः Mv.6.14; Bv.4.37.

"https://sa.wiktionary.org/w/index.php?title=झरः&oldid=391031" इत्यस्माद् प्रतिप्राप्तम्