झर्झर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झर्झरः, पुं, (झर्झ इत्यव्यक्तशब्दं रातीति । रा + कः । यद्बा, झर्झति शब्दायते इति । झर्झ + बहुलवचनात् अरः ।) वाद्यविशेषः । इत्यमरः । १ । ७ । ८ ॥ चर्म्मपुटाच्छादितकाष्ठस्थानम् । इति तट्टीकासारसुन्दरी ॥ करड इति ख्यातः । “डिण्डिमो डेङ्गरीप्रोक्तो झर्झरः पटहः स्मृतः ॥” इति भरतधृतवैकुण्ठः ॥ तत्पर्य्यायः । झल्लकी २ झल्ली ३ झलरी ४ झर्झरी ५ । इति शब्दरत्नावली ॥ (यथा, हठयोगप्रदीपिकायाम् । ४ । ८५ । “आदौ जलधिजीमूतभेरीझर्झरसम्भवाः ॥” झर्भ्यते निन्द्यते इति । झर्झ भर्त्से + अरः ।) कलियुगम् । (झर्झरोझर्झरशब्द इवास्त्यस्येति । अच् ।) नदभेदः । इति मेदिनी । रे, १५८ । (हिरण्याक्षपुत्त्रविशेषः । यथा, हरिवंशे । ३ । ७९ । “हिरण्याक्षसुताः पञ्च विद्बांसः सुमहाबलाः । झर्झरः शकुनिश्चैव भूतसन्तापनस्तथा । महानाभश्च विक्रान्तः कालनाभस्तथैव च ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झर्झर पुं।

वाद्यविशेषः

समानार्थक:डमरु,मड्डु,डिण्डिम,झर्झर,मर्दल,पणव

1।7।8।1।4

वाद्यप्रभेदा डमरुमड्डुडिण्डिमझर्झराः। मर्दलः पणवोऽन्ये च नर्तकीलासिके समे॥

पदार्थ-विभागः : उपकरणम्,वाद्योपकरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झर्झर¦ पु॰ झर्झ--करच्। (झां ज) इति ख्याते

१ वाद्यभेदे

२ पटहे,

३ कलियुगे,

४ नदभेदे च।

३ वाद्यभेदे स्त्रीङीप् मेदि॰।

६ वेत्रनिर्मितदण्डभेदे पु॰
“काञ्चनोष्णीषि-णस्तत्र वेत्रझर्झरपाणयः” भा॰ भी॰

९८ अ॰।

७ वेश्यायांस्त्री त्रिका॰ टाप्।

८ तारादेव्यां स्त्री झङ्कृताशब्दे उदा॰।

९ वाद्यभेदे स्त्रीशब्दर॰ गौरा॰ ङीष्।

१० पाकसाधने लौह-मये (झाझरा) इति ख्याते पदार्थे पु॰ रत्नमा॰। झर्झरःतद्वाद्यं शिल्पमस्य वा ठक्। झार्झारिकत्द्वादनशीले त्रि॰पक्षे अण्। झर्झर तत्रार्थे त्रि॰ स्वार्थे क। झर्झरिकातारिण्यां झङ्कृताशब्दे उदा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झर्झर¦ mf. (-रः-री) A sort of drum. m. (-रः)
1. The Kaliyuga, the pre- sent Yug or age of the world.
2. The name of a river.
3. A cane- staff.
4. A cymbal f. (-रा) A whore. n. (-रं) A sound as of splashing or dropping. E. झर्झ an imitative sound like that of water splash- ing, &c. and र what makes, from रा with ड affix, or झर्झ to cen- sure, and करच् Unadi aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झर्झरः [jharjharḥ], 1 A sort of drum.

The Kali age.

A cane-staff.

An iron instrument used in cooking.

A cymbal. -रा A whore, harlot. -री A sort of drum. -रम् A sound as of splashing or dropping.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झर्झर m. a kind of drum MBh. vi ff. Pa1n2. 4-4 , 56 Hariv. R. vi , 99 , 23

झर्झर m. a strainer Bhpr. v , 11 , 125

झर्झर m. = रकL.

झर्झर m. N. of a दैत्य(son of हिरण्या-क्ष) Hariv. 194

झर्झर m. of a river L.

झर्झर n. a sound as of splashing or dropping W.

झर्झर n. = रिकाBhpr. v , 11 , 37.

"https://sa.wiktionary.org/w/index.php?title=झर्झर&oldid=391075" इत्यस्माद् प्रतिप्राप्तम्