झल्लरा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झल्लरा¦ स्त्री झर्झति झर्ज--अरन् पृषो॰।

१ झर्झरवाद्येवाद्यभेदे

२ हुड्डुक्के

३ बालककेशे मेदि॰

४ शुद्धे,

५ क्लेदे चअजयपालः। गौरा॰ ङीष्। झल्लरीत्यप्यत्रार्थे।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झल्लरा [jhallarā] री [rī], री 1 A cymbal.

A kind of drum.

A curl, lock of hair.

Moisture.

Purity.

"https://sa.wiktionary.org/w/index.php?title=झल्लरा&oldid=391188" इत्यस्माद् प्रतिप्राप्तम्