झाङ्कृत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झाङ्कृतम्, क्ली, (झाम् इत्यव्यक्तशब्दस्य कृतं करणं यत्र ।) चरणालङ्कारविशेषः । इति धरणिः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झाङ्कृत¦ पु॰ झामित्यव्यक्तशब्दः कृतो येन। क्षारभेदेधरणिः। तत्रार्थे झाङ्कित इति पाठः प्रामादिकः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झाङ्कृतम् [jhāṅkṛtam], 1 A tinkling ornament worn round the feet.

A splashing sound (as of falling cascades); स्थाने स्थाने मुखरककुभो झाङ्कृतैर्निर्झराणाम् U.2.14.

"https://sa.wiktionary.org/w/index.php?title=झाङ्कृत&oldid=391288" इत्यस्माद् प्रतिप्राप्तम्