झाटामला

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झाटामला¦ स्त्री झट--अच् न मला अमला कर्म॰। भू-म्यामलक्याम्
“झ(झा)टामला झटा ताली” इत्यत्र झाटा-मलेत्येकपदमिति केचित् अतएव
“झाटामला ज्योत्स्निकाच सतिक्ता तु सुदर्शना” भैषज्यर॰ उक्तम्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झाटामला/ झाटा f. = टिकाL.

"https://sa.wiktionary.org/w/index.php?title=झाटामला&oldid=391320" इत्यस्माद् प्रतिप्राप्तम्