झालिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झालिः, स्त्री, व्यञ्जनविशेषः । झारि इति ख्याता । यथा, भावप्रकाशस्य पूर्ब्बखण्डे २ भागे । “आम्रमामफलं पिष्टं राजिकालवणान्वितम् । भृष्टं हिङ्गुयुतं पूतं घोलितं झालिरुच्यते ॥ झालिर्हरति जिह्वायाः कुण्ठत्वं कण्ठशोधिनी । मन्दं मन्दं निपीता सा रोचनी वह्निबोधिनी ॥” (जारिः जालिः इति पाठोऽपि कुत्रचित् दृश्यते ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झालिः [jhāliḥ], A sort of sour or raw mango fried with salt, mustard, and Asa Fœtida (हिंगु); आम्रमामफलं पिष्टराजिका- लवणान्वितम् । भृष्टं हिङ्गुयुतं पूतं घोलित झालिरुच्यते ॥ Bhāva P.

"https://sa.wiktionary.org/w/index.php?title=झालिः&oldid=391398" इत्यस्माद् प्रतिप्राप्तम्