झिण्टीश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झिण्टीश¦ पु॰ शिवे
“झिण्टीशवन्द्या झङ्कारकारिणीझर्झरावती” काशीपु॰ गङ्गास्तवः।

"https://sa.wiktionary.org/w/index.php?title=झिण्टीश&oldid=391481" इत्यस्माद् प्रतिप्राप्तम्