झिल्लि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झिल्लिः, स्त्री, (झिर् इत्यव्यक्तशब्देन लिश- तीति । लिश् + डिः । रस्य लः ।) वाद्य- विशेषः । यथा, गूढार्थदीपिकायाम् । “घण्टाशङ्खस्तथा भेरीमृदङ्गौ झिल्लिरेव च । पञ्चानां शस्यते वाद्यं देवताराधनेषु च ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झिल्लि¦ पु॰ झिरितिशब्दं लिशति वा॰ डि। वाद्यभेदे
“घण्टा-शब्दस्तथा भेरी मृदङ्गो झिल्लिरेव च। पञ्चानां पूज्यतेवाद्यं देवताराधनेषुं च” शब्दार्थचि॰ धृतवाक्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झिल्लि¦ f. (ल्लिः)
1. Cymbals.
2. A cricket.
3. Membrane: see झिल्ली। चिल्लति चिल-अच् पृ-गौरा-ङोष् आतपरुचौ, कीटभेदे वर्त्त्याञ्च |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झिल्लि [jhilli] ल्ली [llī] कः [kḥ], (ल्ली) कः A cricket; झिल्लीकगणनादितम् Mb.4. 7.5; यत्र निर्झरनिर्ह्रादनिवृत्तस्वनझिल्लिकम् Bhāg.1.18.1.

का A cricket.

Sunshine.

Dirt which comes from the body in rubbing it with perfumes.

झिल्लिः [jhilliḥ], f.

A cricket.

A kind of musical instrument.

Parchment. -Comp. -कण्ठः a domestic pigeon.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झिल्लि f. id. Hariv. 3497

झिल्लि f. a kind of musical instrument L.

झिल्लि f. parchment W.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


JHILLI : A Yādava of the house of Vṛṣṇi. He was one of the seven chief ministers of Śrī Kṛṣṇa in Dvārakā. (M.B. Sabhā Parva, Chapter 14, Dākṣinātya pāṭha).


_______________________________
*9th word in left half of page 356 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=झिल्लि&oldid=430058" इत्यस्माद् प्रतिप्राप्तम्