झिल्ली

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झिल्ली, स्त्री, (झिल्लि + कृदिकारादिति वा ङीष् ।) कीटविशेषः । झि~झिपोका इति भाषा । तत्पर्य्यायः । झिल्लीका २ झिल्लिका ३ झिरिका ४ झीरुका ५ झिरी ६ चीलिका ७ चील्लिका ८ चिल्ली ९ भृङ्गारी १० चील्लका ११ । इति शब्दरत्नावली ॥ चीरी १२ । इत्यमरः । २ । ५ । २८ ॥ चीरुका १३ । इति तट्टीका ॥ (यथा, भागवते, । ६ । १३ । ५ । “अदृश्यझिल्लीस्वनकर्णशूल- उलूकवाग्भिर्व्यथितान्तरात्मा ॥”) आतपरुचिः । वर्त्ती । उद्बर्त्तनांशुकम् । इति मेदिनी ॥ स्थालीलग्नदग्धान्नम् । इत्यजयपालः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झिल्ली¦ स्त्री॰ चिल्लति चिल--अच् पृषो॰ गौरा॰ ङीष्। (झिं झिपों का) कीटभेदे। संज्ञायां क। आतपरुचौ

३ वर्त्त्याञ्च मेदि॰।

४ तारिण्यां च झङ्कृताशब्दे उदा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झिल्ली¦ f. (-ल्ली)
1. A cricket.
2. Sunshine, light, lusture.
3. The wick of a lamp.
4. A cloth or rag for applying unguents, colour, &c.
5. A musical instrument, cymbals.
6. Membrane. E. See the preceding.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झिल्ली [jhillī], A cricket; लूतातन्तुवितानसंवृतमुखी झिल्ली चिरं रोदिति Sūkti.5.19.

A kind of musical instrument, cymbal.

A parchment.

The wick of a lamp.

A cloth for applying unguents, colours &c.

Sunshine.

Light, lustre.

Rice burnt by cooking in a saucepan &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झिल्ली f. a cricket BhP. v

झिल्ली f. the wick of a lamp L.

झिल्ली f. = झल्लिकाSee. L.

झिल्ली f. rice burnt by cooking in a saucepan L.

झिल्ली f. cymbals W.

झिल्ली f. parchment W.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


JHILLĪ I : (Jhillīpiṇḍāraka ). A warrior of the Vṛṣṇis. It is stated in Mahābhārata, Ādi Parva, Chapter 185, Stanza 20, that this warrior was present at the svayaṁ- vara (marriage) of Draupadī. It is also seen that this Yādava carried the dowry of Subhadrā to Khāṇḍava- prastha from Dvārakā. (M.B. Ādi Parva, Chapter 120, Stanza 32). This warrior took part in the Bhārata battle. It is mentioned in Mahābhārata, Droṇa Parva, Chapter 11, Stanza 28 that this warrior played a laud- able part in the battle of Kurukṣetra.


_______________________________
*10th word in left half of page 356 (+offset) in original book.

JHILLĪ II : (Jhillīpiṇḍārakam)(Jhillika). A worm. This worm has another name Jhīṅku. (M.B. Vana Parva, Chapter 64, Stanza I).


_______________________________
*11th word in left half of page 356 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=झिल्ली&oldid=499802" इत्यस्माद् प्रतिप्राप्तम्