टक्कदेशीय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टक्कदेशीयः, पुं, (टक्कदेशे भव इति छः ।) वास्तूकशाकः । इति त्रिकाण्डशेषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टक्कदेशीय¦ पु॰ टक्कदेशे भवः छ।

१ वास्तूकशाके त्रिका॰।

२ तद्दे शभवमात्रे त्रि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टक्कदेशीय/ टक्क--देशीय m. " coming from श" , Chenopodium album L.

"https://sa.wiktionary.org/w/index.php?title=टक्कदेशीय&oldid=391747" इत्यस्माद् प्रतिप्राप्तम्