टङ्ककपति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टङ्ककपतिः, पुं, (टङ्ककस्य पतिः रक्षकः ।) रूप्या- ध्यक्षः । टङ्ककशालानियुक्तः । इत्यमरटीका- सारसुन्दरी ॥ टाकशालेर अध्यक्ष इति भाषा ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टङ्ककपति¦ पु॰

६ त॰। रूपकाध्यक्षे (टां कशालेर अध्यक्ष)सारसुन्दरी।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टङ्ककपति¦ m. (-तिः) The master of a mint or superintendent of the silver coin. E. टङ्कक, and पति master.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टङ्ककपति/ टङ्कक--पति m. = ङ्क-प्L. Sch.

"https://sa.wiktionary.org/w/index.php?title=टङ्ककपति&oldid=391805" इत्यस्माद् प्रतिप्राप्तम्