टङ्ककपतिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टङ्ककपतिः, पुं, (टङ्ककस्य पतिः रक्षकः ।) रूप्या- ध्यक्षः । टङ्ककशालानियुक्तः । इत्यमरटीका- सारसुन्दरी ॥ टाकशालेर अध्यक्ष इति भाषा ॥

"https://sa.wiktionary.org/w/index.php?title=टङ्ककपतिः&oldid=136674" इत्यस्माद् प्रतिप्राप्तम्