टङ्कन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टङ्कन¦ mn. (-नं)
1. Borax.
2. m. (णः) A species of horse. Binding, tying. E. टकि to bind, affix ल्यु। पृषो० बा णत्वम् टङ्कण |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टङ्कन m. (= टगर)borax L.

"https://sa.wiktionary.org/w/index.php?title=टङ्कन&oldid=391834" इत्यस्माद् प्रतिप्राप्तम्