टङ्कारी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टङ्कारी, स्त्री, (टङ्कं ऋच्छतीति । ऋ + “कर्म्म- ण्यण् ।” ३ । २ । १ । इत्यण् । ततो गौरादि- त्वात् ङीष् ।) क्षुपविशेषः । टेकारी इति भाषा । अस्य गुणाः । वातश्लेष्मशोफोदर- व्यथानाशित्वम् । तिक्तत्वम् । दीपनत्वम् । लघु- त्वञ्च । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टङ्कारी¦ दु॰ स्त्री टङ्कमृच्छति ऋ--अण् गौरा॰। (टेकारी)वृक्षभेदे
“टङ्कारी वातश्लेष्मध्नी शोफोदररुजापहा। तिक्ताच दीपनी लघ्वी भिषग्भिः परिकीर्त्तिता” राजनि॰।

"https://sa.wiktionary.org/w/index.php?title=टङ्कारी&oldid=391875" इत्यस्माद् प्रतिप्राप्तम्