टङ्क्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टङ्क् [ṭaṅk], 1 U. (टङ्कयति-ते, टङ्कित)

To bind, tie, fasten.

To cover. With उद्

to scrape, scratch.

to bore out, pierce through.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टङ्क् (derived from क, " seal ") , cl.10. कयति, to (seal up ,i.e. to) shut , cover Ka1tyS3r. iv , x.

"https://sa.wiktionary.org/w/index.php?title=टङ्क्&oldid=391895" इत्यस्माद् प्रतिप्राप्तम्